SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandir H * जीटी अमुमेवार्थ पूर्वणसम्बादववाह भणीयवियपणत्तोपत्रवणासुजहजिणो समयं जंजाणनविपास इतं मधुरयणष्यभारंणं / भणितं चैतत् पनंतरोदितं मजप्तौ प्रज्ञापनादिषु च यथायं समय केवली जानाति पखादिकं रत्नाप्रभादिकंच न तमेव समयं पश्यतीति पणुरवणप्पभाई इत्यत्र प्रारूतहितीयार्थे षष्ठी ततः कमेण केवलज्ञान केवलदर्शमयोरुपयोगो म युगपदिति स्थितं सांप्रतं ये केवलज्ञानकेवलदर्शनाभेदवादिन मान्मतमुपन्यस्य बात जाकिरणोणाव रष देसज्ञानानां सम्भवो न जिणे उभयावरणातीतो तहकेवलदंसामावि यथा किलेत्यनाको क्षीणावरणे भगवति जिने देशज्ञानानां मत्यादीनां न सम्भवः तथा उभयावरणातीते केवलज्ञानकेलदर्शनावरणातीते भगवति केवलदर्शनस्थापि न सम्भवः कथमिति चेदुच्यते दूत तावत् युगपदुपयोगहयं न जायते सूत्वे तबर प्रदेश निषेधात् मचैतदपि समीचीनं बत्तदावरणं क्षीणं तथापि तत्र प्रादुर्भवति ऊईमपि तदभावप्रसङ्गात् तत: केवलदर्शनावरणक्षया दुपणायमानं केवलदर्शनं सामान्यमावग्राहक केवलज्ञानएव सर्वात्मना एव सर्ववस्तुग्राहकेतर्भवतीति तदेव क केवलज्ञानं च कास्तिनततः पृथग न केव सदर्शन मिति अत्र सिद्धांतवादी केवलदर्शनस्य स्वरूपत पार्थक्यं सिसाधयिषु रिदमाह देसबाणोवरमे जह केवलाणं सम्भवो भणिउह सहसणविगमे Hता केवलदंसहोछ। यथा भगवति मत्यादिदेशनानोपरमे केवलज्ञानसम्भवः स्वरूपण भणितस्त्व या तया चक्षुर्द नादि देशदर्शनविगमे सति केवल दर्शनमपि तत: पृथक्स्वरूपतो भवतुन्यावस्व समानत्वात् अन्यथा पृथक् तदावरण कल्पनानरचयापत्त: अह देसनाणदंसरणविगमे तव केवलं मयंगाणं *नमयं केवलदंगणमिछामित्त नणु तदं। पथ देशज्ञानविगमे तबकेवलज्ञानमेवक मतमिति न मतं केवलदानमिति प्रवाह ननु तवेदमिच्छामात्र मभिप्रायमात्र न पत्र काचनापि युक्ति: नचेच्छामावतो वस्तु सिद्धिः सर्वस्य सर्वेष्वपि मिविप्रसक्त : यदयुक्त नचैतदपि समीचीनमित्यादि तदपि न समी चीनं क्षयोपशमाविशेषेपि मत्यादिनामिव जीवस्वाभाव्यादेव केवलज्ञानावरण केवलदर्शनावरणक्षयेपि सततं तयोरप्रादुर्भावाविरोधात् अयोच्यतेदव्यतोणं 器鉴諾浆器器器架諾諾諾器黑米蹤器器器器浩浩 米諾諾課業諾瞞器器端端點米諾諾光點狀黑%米諾 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy