________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीक केबलनाणी सम्बदबा जाणादू पास इत्यादि सूर्व केवलज्ञान वेवलदर्शनाभेदप्रतिपादनपर केवल ज्ञानिन एबसतो ज्ञानदर्शनयो रभेदेन विषयनिद शात् सूत्रच युष्माकमपि प्रमाणं तत कथमत्र विप्रतिपद्यते इति तबाह भन्न जहाहिनाणि जाणदूपासयभासियंमुत्ते नयनामचिदंगाणाणा गत तहरपि 1 भण्य ते अत्रोत्तरं दीयते यथावधिज्ञानी जानाति पश्यति चेति सूत्र भाषितं तदुक्त दव्यत्रोणं उहिनाणी उकोसेणं सयाई रूविदव्याई जाग दू पासडू इत्यादि नच तथा सूत्र भणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्व तथा हापि केवलज्ञान केवलदर्शनयोरे काय सूत्वयसादामजामानं न भवि NG यति सूतस्य सामान्यतः प्रत्तेः अपिच जानाति पश्यति चेति हाबपि शब्दा वैकार्थों न भक्तो नापि तत्र सूबे एकाधिकवक्तव्यताधिकारः किंतु सामान्य विशेषयाधिगमाभिधान परोततश्च जह पासडू तह पास पासउ जेणेह दंसणं तसे जादूय कोण परित सेनाणंति वेत्तव्यं यथा जेनप्रकारेण ज्ञानादभेदेन वा पति तथा पस्य तु एतावतवयं व मो येन सामान्यावगमाकारणाचन पश्यति तत् दर्शन मिति जातव्यं येन पुनविशेषावगमरूपेणाका रेण जानाति ततमेतस्याहतो ज्ञानमिति नचयुगपदुपयोगहयं अनेकश सूवे निषेधात तत: कमेगा भगवतो ज्ञानं दर्शनंचेति एतदेव सूत्रेण दर्थयति नाणं 10 मिदंस मियएतो एगयरयम्मि उवउत्ता सव्वरम केवलिमाज गवंदोनपिउवठगा जाने तथादर्शने च शब्दोविकल्पार्थः अनयोरेककालमेकतरस्थिन्कस्मि चिदुपयुक्ता केवलिनो नतयोः यतः सर्वस्य केवलिनो य गपत् दाब पयोगी नस्त इति तस्मादेतत सूत्वबलादपि कमेण ज्ञानदर्शनं च सिह पिच उपयोगो * एगयरो यणुवीस मेसएसिणाया मणि उबियडो च्छोच्चियं बटुहिसे विसे मेगणं 1 भगवत्या पञ्चविशति तमे शते अध्ययनपरपर्याये षष्ठोह शके स्वातकस्य केवलिनो विशेषेण विशेषत: एकतर उपयोगो भणितस्तत्कथमेवमागमार्थ मुपलभ्यात्मानं विप्रलभे महि सांप्रतं सिहांतवाद्ययं जिनभद्रगणिक्षमाश्रमणा यात्मनो बहतत्वमागमभक्ति च परांख्यापयन्नाहकम्म बनाण मयमिगणं जिगाम नहोज्जदोन्नि उवयोगानणं न होति जगई जउमिसिडामए बहुमो निग 辈辈業器都需罪業养器器器器非茶器業職業器義義: 未器謠黑米器諧器端器諾器端寨器器器器器器器 For Private and Personal Use Only