SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir दसिद्दे त्यलं प्रसङ्गन प्रकृतं प्रस्तुम अहेत्यादि अथ शब्द इहोपन्यासार्थ: पूर्वमुद्दे ससूत्रे मनः पर्यवज्ञानानंतर केवलज्ञानमुक्त तत्सम्प्रति तात्पर्यनिर्देशार्थः नंदी टी० सर्वाणि च तानि द्रव्याणि सर्वद्रव्याणि जीवादिलक्षणानि तेषां परिणामा: प्रयोगविन्समो भयजन्या उत्पादादयः पर्यायाम बद्रव्यपरिणामास्त षां भाव: * सत्ताखल क्षणं खखम साधारणं रूपं तस्य विशेषण ज्ञापनं विज्ञप्तिविज्ञानं वाविज्ञप्तिपरिच्छ द इत्यर्थः तस्याकारणं हेतः सर्वव्यपरिणामविज्ञप्ति कारणं केवलज्ञानमिति संबध्यते उक्त च सव्वदव्याण गउगवी ससामीसया जहाजोगं परिणामापन्नायाजस्म विलसा तेल 1 तेर्सिभावो सत्तामलक्षणं वा विसेसउतम्म नाणं विभत्तीए कारणं केवलं नाणं तच्चयानंतत्वादनंतं तथा यखगवंशावतं सदोपयोगविदिति भावार्थः तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाती सदावस्थायीत्यर्थः ननु यत् शास्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन तदयुक्त सम्यक् शब्दार्था परिज्ञानात् थावतं हि नाम अनवरतं भवदुच्यते तच्च कियत्कालमपि भवति यावद्भवति तावनिरंतरं भवनात् ततः सकलकालभाव प्रतिपत्त्यर्थमप्रतियातिविशेषणोपादानं ततोयं N तात्पर्धार्थ: अनवरतं सकलकालं भवतीति अथवा एकपदश्चभिचारपि विशेषणविशेष भावो भवतीति ज्ञापनार्थं विशेषणहयोपादानं तथा हि शास्वतमप्रति * पात्येव अप्रतिपाति तु शाश्वतमशाश्वतं च भवति यथा अप्रतिपात्य वधिज्ञानमिति तथा एकविधमेकप्रकारं सदावरणक्षयस्यक रूपत्वात् केवलं च तत्चानंE च इह तीर्थकृत् समुपजातकेवलाकस्तीर्थकरनामकर्मोदयतः तथा स्वाभायादुपकार्य कृतोपकारानपेक्षं सकलसत्वानुग्रहाय सवितेव प्रकाशं देवानामा तनोति तत्वाव्य त्मचविनेयानां केषांचिदेवमायंका भवेत् भगवतोपि तीर्थकृतस्तावत् द्रव्यश्रुतं ध्वनिरूपं वन ते द्रव्य तं च भावत्र तपर्वकं ततो भगवानपि अतज्ञानीति ततस्तदा शङ्कापनोदार्थमाह केवलेत्यादि इह तीर्थकरकेवलज्ञानेन सवाक्य सावधारणामिति न्यायात् केवलज्ञानेन तस्य क्षयोपथमिक वात केवलिन भयोपसमिकभावातिक्रमात् सर्वक्षये देशक्षयाभावादिति भावः अर्थात् धर्मास्तिकायादीन् अभिलाप्यानज्ञात्वाविनिश्चित्य ये तत्र तेषाम 器端點器需柴米諾諾諾諾諾諾諾諾諾諾器默器器蹤器 諾諾諾器業器器器器装器黑米,黑作器杀業器器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy