________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी. थानुल्लाप्यानभिलाप्यानां मध्येप्रज्ञापनायोम्या अभिलाप्या इत्यर्थः तान् भाषते नेतरान् तानपि प्रज्ञापनायोग्यान् भाषे नसर्वान् तेषामनंतत्वेन सर्वेषा भाषितुमशक्यत्वात् पाबुषस्तु परिमितत्वात् किंतु कतिपयानेब अनंतभागमावान् भाइच भाष्यकृत् पववणिज्जामाया अयंतभागोउ अणभिखप्पाणं पभवणि ज्जाणं पुग्णयण'तभागो मुयनिबढो 1 तत्र केवलज्ञानोपलब्धार्थाभिधायक: शब्दराथिमोच्यमानस्तस्य भगवतोवाग्योगएव भवती न श्रुतं तस्य भाषापर्याप्तया दिनामकर्मोदयनिवंचनत्वात्श्रुतस्य च बायोपथमौकत्वात् सचवाक्योगोभवति श्रुतं शेषमप्रधानंष्ट्रय श्रुतमित्यर्थ:श्रोटणां भावश्रुतकारणतया द्रष्यश्रुतंव्यष झियते इति भाव: अन्यत्वेवं पठन्ति वजोगसुयं हव तेसिं तत्रायमर्थतेषां श्रोतृणां भावच तकारणत्वात् सवागयोग: श्रुतं भवति श्रुतमिति व्यवड़ियते __ विखत्तिकारणमणतंसासयमप्पडिवाई एगविहं केवलंनाणं केवलनाणेणत्थेना जेतत्य पखवणजुगो तेभास इतित्थयरो वजोगसुयंहवसेसं३ सेतंकवलनाणं सेतंपचक्खनाणं सैकिंतं परक्खनाणं परुक्वनाणं दुविहंपणतंतंजहा आभिणि तौनकायमे न जाइ पाषा थकी ए० एकज स्वरुप के केवलज्ञाननो पणि वीजानी माचिज नही छ१ के. तियो केवल ग्याने करीने अर्थजे ना० जाण्या छे ते अर्थमध्ये जे. जे जेत. तिहांप परुपमा जोग्य होई ते अर्थ ते ते कह्या तिथंकरांत भावश्रुतज्ञानी भणी कह्यो जे तीर्थकर अर्थ जाणे ते थी अनंत मोभाग कहे थे अने कहे तेहने अनंतमे भागै गणधरादिक अर्थग्रहे ते भगी भावना मन्त्र कही ये व० वचन योग करी कहे ते गशवरादिक ने श्रुत * भान होपरिणामे ते भणी व वचन जोगकरीने सु. अतद्वान हुवे से शेषजीवाने ते माटे ऋतम्यांन कहीये से ते केवलम्यान कयो से. ते एप० प्रत्यक्ष साण्यातम्याम कझोर से. ते पथदिवे किं० किमुते प० परोक्षग्यान 2 दु. दोयभेद प• परुप्या ते कहे के पा० मसिम्यान से पा. 器兼器兼器業兼差賺業張灘器兼寨器業業業兼差兼職器新 भाषा For Private and Personal Use Only