SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नटौ 聚能涨薪茶業業影叢叢叢叢叢叢叢恭器業茶業兼差兼米 इत्यर्थः सेत्तमित्यादि निगमनं तदैतत्केवलज्ञानं तदेव प्रत्यक्ष एवं प्रत्यक्षे प्रतिपादिते सतिसपरोक्ष्यस्यस्वरूपमनगच्छवाह यिष्य सेकिंत मित्यादि अथ किं तत् परोक्षं सरिराह परोक्षं विविध प्राप्त तद्यथा आभिनिबोधकज्ञानपरोक्षंच श्रुतज्ञानपरोक्षं चच शब्दो स्वगतानेकभेद सूचकौ परस्परसह भावसूच * कौचपरस्परसह भावमेवान योदयतिजत्य त्यादि यत्र पुरुषेत्राभिनिवोधिकनानं तवैवश्रुतज्ञानमपि तथा यस्तश्रुतज्ञानं तवैवाभिनिबोकिज्ञानयनाभि नियोधिकत्तानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तवाभिनिबोधिज्ञानमिति गम्यत एव ततः किमनेनोक्त नेति उच्यते नियमतनार्थ ततो नियमावधा * रणार्थमेतदुच्यते इत्यदोष: नियमावधारणमेव स्पष्टयति हे अप्य ति आभीनोबोधिकने अन्योन्यानुगते परस्पर प्रतिबड्वे स्थादेतदनयोर्यदिपरस्परमसुगम * साई अभेदएव प्रायोति कथं भेदेन व्यवहारस्तताहतहवीत्यादि तथापि पर स्परगमेपि पुनरत्नाभिनिबोधिक श्रु तयोराचार्या: पूर्वसूरयो नानात्वभेदं प्ररूपयन्ति कथमिति चेदुच्यते लक्षणभेदात् दृष्टश्च परस्परमनुगतयोरपि लक्षणभेदाभेदो यथैकाकाशस्थयो धर्मास्तिकाया धर्मास्तिकाययो तथाहि धर्मास्ति कायाधर्मास्तिकायौतथाहिधर्माधर्मास्तिकायौ परस्परं लोलीभावनैकस्मिन्नाकाशप्रदेश व्यवस्थितौ तथापि योगतिपरिणामपरिणतयो जीवपुङलयोरेवस्थि वोहियनाणं परोक्खच सुयनाणं परोक्व च जत्थाभिणिबोहियनाणं तत्थमुयनाणं जत्थसुयनाणं तत्थाभिणिबोहियना 房装業兼差兼幕業兼差兼業养器兼業業叢叢叢叢叢养業器 पर्यादाइपभि• सम्मुखवुझी जाणीये ते मतिम्यामपरोक्ष सु० श्रुतम्यान परोक्ष जे दूहां श्रुतम्यान ते स्यामाटे तेजे श्रुतम्यान भणी सुणे के पिशमति * मा उपयोग विमा सर्वद्रव्यार्थ यार ते माटे तिम तज्ञाननो भेलो विचार जाणिवो जिहां था. मति ज्ञान आये स. शिक्षा श्रुतम्यान निश्चयजडू म. जिहां श्रुतम्यान हुवे जे सांभले ते श्रुत त तिहां मा० मतिग्यान निश्चय हुवे एतले जे पहिली मति भलौहोइतो श्रुत थपरिणमे पणिमति विना श्रुत For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy