SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun yanmandie टी.त्युषष्ट भहेत जलमिव मत्स्यस्य स खलधर्मास्तिकायाय: पुन: स्थितिपरिणाम परिणतया जीवपुङ्गलगोरेवस्थित्यपष्टंभ शेतु क्षितिरिवऋषभस्य सनल अधर्मास्ति कायदूवि लक्षगाभेदात्भेदो भवति एवमाभिनिवोधिक श्रुतयोरपि लक्षणभेदाझेदो वेदितव्यः लक्षणभेदमेव दर्शयति अभिनिव्यु भइत्यादि * अभिमुखयोग्यदेशावस्थितं नियतमर्थमिन्द्रियमनोहारेण वुड्वयते परिच्छिन्नत्ति आत्मायेन परिणामविशेषेण सपरिणामविशेषो जाजाफरपर्याय * चाभिनिवाधिकं तयाहणोति वाच्यवाचकभाव पुरस्मरं श्रवणविषयेन शब्दन सइस स्पटमर्थ परिछिमत्यात्मा येन परिणामविशेषेणमिति शेषः श्रुतं ननु यावं लक्षणं श्रुतं तर्वियएव श्रोत्र न्ट्रियलब्धिमान भाषालधिमान्वातस्य व श्रुतमुत्पद्यतेन शेषस्य केन्ट्रियस्य तथाहियः श्रोत्ब न्ट्रियलब्धिमान्भवतिस विवक्षितं शब्दं श्रुत्वा तेन शब्द न वाच्यमयं प्रतिपत्त मीटेन शेष: शेषस्य तथारूपयत्याभावातयोपिच भाषालब्धिमान् भवति मापि हीन्द्रियादिरपिप्रायः * स्वचेतसि किमपि विकल्पतदभिधानानुमानतः शब्दमुरतिनान्यथा ततस्तस्यापि श्रुतं संभाव्यते यख केन्द्रियः सन् श्रोत्रेन्द्रियलधिमान् नापि भाषाल धिमान् सतः कथं तस्य श्रुतसम्मष अथच प्रवचने तस्यापि श्रुतमुपयर्य ते तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति नैपदापोयत ताव देकेन्द्रियाणा __णंदोविपयाई अपमणुगया तहविपुणवत्थ पायरियानाणत पपवयंसि अभिनिबुज्झइत्ति घाभिणियोहियनाणं से• एडीजविग्यान च. मातो माहिम संबहजड्डू ते माटे तेस्थामाट जेहवीमति होइ तेहवो पाचारकादिक थर परिषणमे त तोही पणिपु० बसी बली दू. दूहा था. आचार्य ना आचारांगादिकन्नान: प० नाना प्रकारे कहे छे अ मुमुखज्ञान यडू स्वयमेव वुझाडू जाणे समझ पा० तेमतिज्ञान कहीये से मतिम्याने करीने तथा एकेन्द्रियादिकने आहारादिक संस्था हुइ ते उपयोगे वत्त चेतना भणी यथायोग्य ज्ञान हुए तथा अचानमति सु० सांभ 卷器梁端来艦罪業業職業業業業業業職業器兼若非戰 農業聯聚苯靠靠業器業署業競業器端装器業業職業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy