________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० माहारादिसंज्ञाविद्यते तथा सूत्र नेकशोभिधानात् संज्ञाचाभिलाष उच्यते यतउक्तमावश्यकटीकायां पाहारसंचा आहाराभिलाष: क्षुद्देदनीयप्रभवः ख त्वात्मपरिणामविशेष इति अभिलाषश्च ममैवं रूपं वस्तुपुष्टिकारितादीदमवाप्यते तत: समीचीनं भवतीत्येवं शब्दार्थाले खानुवितः स्वपुष्टिनिमित्तभूत * प्रतिनियतवस्तुप्राप्तमध्यवसाय: सच श्रुतमेव तस्य शब्दार्थपर्यालोचनात्मकत्वं च ममेवं रूपं वस्तुपुष्टिकारितादीदमवाप्यते इत्येवमादीनां शब्दानामन्तर्ज ल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्तमानत्वात् श्रुतस्यचैवं लक्षणत्वात् उक्तञ्च इंदियमणोनिमित्त विन्नाणं मुयागामारेगं निय अत्यो त्तिसमत्थं तंभावसयंमाई मेस / सुवाणुसारेणंति शब्दार्थपर्यालोचनानुसारेण शब्दार्थपर्यालोचनं च नामवाच्थवाचकभाव पुरमरी कारेणशब्दसंस्पष्टस्यार्थ *स्वप्रतिपत्ति केवलमेकेन्द्रियाणामव्यकमेव किञ्च नाप्यनिर्वचनीयं तथारूपक्षायोपशमभावतो वाच्यषाचकभाव पुरस्सरीकारेण शब्दसंस्प ष्टार्थः ग्रहणमवन सेयमन्यथाहारादिसंज्ञानुपपत्तेः यदप्य च्यते यद्येवं लक्षणां श्रुतं तहियएव बोलेन्ट्रियलश्चिमान् भाषालब्धिमान्वा तस्यैव श्रुतमुपपद्यते न शेषस्य केन्द्रिय स्य ति तदप्यममौचितार्थाभिधानं सम्यकप्रवचनापरिज्ञानात् तथाहि बकुलादीनां स्पर्शनेन्द्रियातिरिक्त द्रव्येन्द्रियलब्धि विकल त्येपि तेषां किमपिसूक्ष्म भावेन्द्रियं पञ्चकविज्ञानमभ्युपगम्यतेपंचेदिउविवउला इत्यादिभाष्यकारववचनप्रामाण्यात्तथाभाषा श्रोबेन्द्रियमधिविकलत्वेपितेषांकिमपिसूक्ष्म श्रुतंभविष्य *त्यन्यथाारादिसंज्ञानुपपत्तेः पाश्चभाष्यकृत् जहमुहुम भादियनाणंदव्य दियावरोहेवि तहदवमुद्याभावभावसुर्यपस्थिवाईण 1 तत:प्राक्तनमेवश्रुतलक्षणंस मोचीननान्यादितिस्थितं तदेवं लक्षणभेदाभेदमभिधायसंप्रतिप्रकारान्तरण भेदमभिधित्सराह मइपुवमित्यादि टपालनपूरणयोरित्यस्य धातो:पर्यते प्राप्यते च येन कार्य तत्पूर्व जणादिको वक्प्रत्ययः कारणमित्यर्थः मति: पूर्वं यस्य तत् मतिपूर्वश्रुतं श्रुतवानं तथाहि मत्यापूर्यते प्राप्यते श्रुतंन खल मतिपाटवविभवमंतरेण श्रुतविभवमुत्तरोत्तरमासादयति जंतुस्तथादर्शनात् यच्च यदुत्कर्षापकर्षवशाढत्कर्षापकर्षभाक् तत्तस्य कारणं यथाघटस्य सत् 紫羅器兼職業裝業叢雜着號業需器零器器搬離號 黑紫紫紫米黑諧器器器端點點紫諾器端光端狀 For Private and Personal Use Only