SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. पिण्ड: मत्युकर्षापकर्षवथाच्च श्रुतस्योत्कर्षापकर्षों तत: कारणं मति: श्रुतज्ञानस्य तथापाल्यते अवस्थितिं प्राप्यते मत्यायुतं श्रुतस्यचि दलमतियथाघटस्य पत् तथाहि श्रुतेष्वपि वहुमु ग्रन्थे म यहिषयं स्मरणमीहापोहादिवा अधिकतरं प्रवर्तते सग्रंथ: स्यूट तरः प्रतिभातिनश्रेष: एतच्च प्रतिप्राणिस्वसंवेदनप्रमा * णसिद्धं ततो यथोत्मन्त्रोपि घटोमदभावेन भवति तथा स्वभावायां च अदितिष्टं त्यामवतिष्ठते इति सातस्य कारणमेव श्रुतस्थापि मति:कारणं ततोयुक्त * युक्तं मतिपूर्व श्रुतमिति मतिपूर्वकता च श्रुतस्योपयोगापेक्षया द्रष्टव्या ततुलपेक्ष्ययालब्धेः समकालतया भवनात् एतच्च प्रागेवोक्तं न मतिः श्रुतपूर्विका तथाऽनुभवाभावात् ततो महान्मतिश्रुतवाद: दूतश्च भेदात् तथाहि चतुर्दा व्यंजनावग्रह पोढार्थावग्रहहापायधारणा भेदादष्टाविंशति विधमाभिनियो विकज्ञानमङ्गानङ्ग प्रविष्टादिभेदभिन्न च श्रुतज्ञानमिति तथा इन्द्रियविभागतच भेदतत्प्रतिपादेकाचेयं पूर्षान्तर्गतागाथा सोईदिउवलही होसयंसे सयं तुमनाथ मानणंदव्यसूयं अक्सरंक्षभायसेसेस अस्य व्याख्या योन्द्रियगोपलब्धि श्रोत्र न्द्रियोलब्धिर्भवति सर्ववाक्य' सावधारणविमिष्टितचावधारण * सुणेत्तिसुयं मइपुष्वंमुयनमईसुयपुब्बिया अविसेसियामईमइनाणंचमचन्नाणंचविसेसिया सम्महि हिस्स मद मद * लोसुणे ते सु श्रुतमान अवे ने माटे म मतिज्ञान पु• पुर्व पक्षिकी हर जे जिणे करी मु० श्रुतग्यान न० मति पाभि शुतम्यान न हदू ते जे अतम्यान * भगोले तेपणिमतिमा उपयोगविनां द्रव्य तेपणिनिमारथाले मतिश्रुतनो विचारमतिविना न जर तेमाटे पहा मातिम्यांन पहिला सुतम्यान म हद प.विशेषरहित धमनी वस्तुनो आदि अनुमानते मतिकरीने तेकरे तेतो म०मतिम्यांन कहीये म०विशेषसहित एतले धर्मनी पारस्वाविना विचारते *मति पम्यानजाणयो तेहनो सरूपविशेष पछे स०सम्यगदृष्टीनी जे मतिछे मुह मतेमति म्यांम कहिये मि मिथ्या हटोनी म०मतिनो विचारके तैम० 紫羅紫米需器器来灘器業業张業器兼罪業兼差兼梁器 洲諾諾亲然諾器器器器器點需器器器器器器器紫器需器 भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy