________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधिः ततएवमिहावधारणं द्रष्ट व्य' श्रुतं बोबेन्द्रियेणोपलब्धिरेव नतु बोवेन्द्रियोपलब्धिः श्रुतमेव कस्मादिति चेत् उच्यते पूह भोलेन्द्रियोपलब्धिरपि नंदी टी. याश्रुतग्रंथानुसारिणीसैव श्रुतमुच्यते यापुनरवग्र हे कापायपासामतिः ततो यदिश्रोत्रे न्द्रियगोपलब्धिः श्रुतमेवोत्यच्यते तई मतेरपि श्रुतत्वमापद्यते * तच्चायुक्तमतः श्रावेद्रियेणापलब्धिरेव 7 तमित्यवधारणीयं आह च भाष्यकत् सोई दियोव लवी चेवमयं नतु मईसयं चेवसे. इंदिउबलहीविकाइ नम्हा मई नाणं 1 तथा सेसयं तुमइनाश्चमितिशेषं यत्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मति ज्ञानं भवतीति सम्बध्यते तुशब्दोऽनुशासमुच्चयार्थः ततः आस्तां शेषं विज्ञानं बोवेन्द्रियोपलब्धिरपि काचिदवग्रहहावायरूपामतिज्ञानमिति समुच्चिनोति उक्त चतु समुच्चयवयणाउ काईसाइंदियोबलङ्गीवि X गइएवं सडू सोउग्गहादयो हतिमइ बेथाः 1 तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेकत्सर्गेण मतिज्ञानत्वे प्राप्त सत्यपवादमाह मोत गंदव्यमुयं मुक्त्वाद्रव्यश्रुतं किमुक्त भवति मुक्वापुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्य 7 तविषयां शब्दार्थपर्यालोचनामिकां शेषेन्द्रियोपलश्चितस्याः श्रुतज्ञानरूपत्वात् यच्च द्रव्यश्रुत न व्यतिरेकेणान्यापि शेषेद्रियेष्वक्षरबाभ: शब्दार्थपर्यालोचनात्मिकः मोपि श्रुतं नतु केवलाक्षरलाभः केवलोह्य क्षरलाभो मतावपीहादिरूपायां भवति नचसा श्रुतच्चानं प्रवाह ननु यदि शेषेन्द्रियेष्वक्षरलाभ: श्रुतं ताई यद्यदावधारणामुक्त श्रोवेन्द्रियोपलब्धिरेव अतमिति तद्विघटते शेन्द्रियोपलब्ध रपि सम्पति श्रुतत्व न प्रतिपन्न त्वात् नैषदोषः यतः शेषेन्द्रिया क्षरलाभः स पर टह्य तेयः शब्दाथपर्यालोचनात्मकः शब्दार्थपर्यालोचनानुसारीचारक्षरलाभः श्रोत्रे न्द्रियोपलब्धिकल्पइति नकश्चिदोषः इतञ्च मतिश्रु तयोभदो वल्कसम मतिज्ञानं कारणत्वात्संबसमंच तज्ञानंतत्कार्यत्वात् ततो यथा बल्क सुक्योर्भेदस्तथा मतिश्र तयोरपि दूतच भेदा मतिज्ञानमनखरं साक्षरंच तथायवग्रहज्ञानमनचरं तस्यानिश सामान्यमात्र प्रतिभासात्मकतया निर्विकल्प त्वात * ईहादि चानं तु साक्षरं तस्य परामर्यादिरूपतयावश्य वर्णारूपितत्वात् श्रुतचानं पुन:साक्षरमेव अक्षरमन्तरेण शब्दार्थ पर्यालोचनस्यानुपपत्त: 品號张紧器茶業兼蒂業装器装器装港業叢叢器器滤器紫器 業兼差兼業兼差兼莽莽叢叢叢叢業雜飛業器是器 35 For Private and Personal Use Only