SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टी. इतन्त्र मति श्रुतयोभैदामककल्य मतिनानं स्वमात्रप्रत्ययेन फलत्वात् अंककल्प अतनानं स्वपरप्रत्यायकत्वान् तथा चामनेवभेदहेवन् भाष्यकत् संग्टहीतवान् लक्षणभेया हेऊफलभावउ भेद दियविभागा वागदरम्ये परभेयाभेउमदूसया / यथा च मति च तयोः कार्यकारणभावा मियो भेदः तथा सम्यग् दर्शनमिष्यादर्शनपरिग्रहभेदात् स्वरूपतोपि तयोः प्रत्य के भेदः तश्याचाह अविमे से एत्यादि सामिना भविठोषिता खामिविशेष परिग्रहमन्तरेण विवच्यमाणा मतिर्मतिज्ञानं मत्यज्ञानं चोच्यते सामान्य नोभयत्रापि मतिशब्दप्रवृत्त : विशेषिताः स्वामिना विश्वेष्यमाणाः सम्यग्दृष्टि मतिज्ञानमुच्यतेतस्या यथावस्थितार्थाशकत्वात् मिथ्यादृष्ट मतित्वज्ञानं तस्या एकांताबस्तिया यथावस्थितारणाभावात् एवं श्रु तस्कृत मपि व्याख्येयं पा मिष्या दृष्टरपि मतिश्र ने सम्यग् दृष्टेरिव तदावरणकक्षियोपशमसमुद्भबे सम्यग् दृष्टेरिव च पृथवुनोदराद्याकारं घटादिकं च सवि दाते तत्कथं मिथ्यादृष्टेरज्ञाने उच्यते सदसहिकपरिज्ञानाभावात् तथाहि मिथ्याष्टिः सर्वमप्य कांतपुरखारं प्रतिपद्य ने भगवदुकण्याहादनीत्या ततो घटएवा यमिति यथा व ते तदा तस्मिन् घट घटपर्यायव्यरिकेण शेषान् स त्वज्ञेयत्वप्रमेयत्वादीन् सतोपि धनिपलपति अन्यथा घटएवायमित्य कति नावधारग्यातुप पत्तेः घटः सब वेतिच व वाणः पररूषणनास्तित्वस्य नभ्युपगमात्यररूपतामसतामपि तव प्रतिपद्यते ततः संतमसंतप्रतिपद्यतेबसंतंच संतमिति सदस नाणंच मिच्छाहिहिस्म ममअन्नाणं एवंअविसेसियं सुयंसुयणाणंसुयचन्द्राणंच बिसेसियंमुयं सम्महिहिस्मयं भाषा *मति अज्ञान ए दमज प. विशेष रचित सु० श्रुतकरी सांभले तेश्रुतज्ञान कहीये म०भिचपणे साभले तेथुत बग्यान जागा वि वली तेचनो सरूप* विशेषपूत स. सम्यगदृष्टीनो सु० सांभल्योते सु श्रुतग्यानहोइ मि० मिथ्यादृष्टीनो सांभल्योते सुश्रुत पग्यानहोडू तैवली नेहनास्वरूप विशेषछेसे. 諾諾器端端米米米米米諾洲洲端米米米米米米米 सुवा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy