________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. प्रसंगात् तथाहि सकलपदार्थयथावस्थित स्वरूपचाटत्वे सिझे मत्यन्याप्रेरितत्वसिहि अन्याप्रेरितत्वसिद्धौ च सकलजगत्करणत: सर्वज्ञत्वसिद्धिरित्येकासि हावन्यतरस्याप्यसिद्धिः अपिच यद्यसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्य जनमसद्यवहार प्रवर्तयति मध्यस्थाद्विविवेकिन: सयवहारएव प्रवर्तयन्ति ना सच्यवहारे सतु विपर्ययमपि करोति ततः कथमसौ सर्वचोवीतरागय तकिमर्थमन्य जनममद्यवहारे प्रवन यति मध्यस्थाहि विवेकिनषोवा अथोच्येतस * द्यवहारविषयमेव भगवानुपदेशं ददाति तेन सर्वचो वीतरागच यस्वधर्म कारी जनसमूहसं फलमसदमुभावयति येन सतस्मादधर्माद्यावत ते तत् * उचितफलदायित्वाद्विवेकवानेव भगवानिति न कश्चिहोषः तदप्यसमीक्षिताभिधानं यतः पापेपि प्रथम सएव प्रवर्त यति नान्यो नच स्वयं प्रवर्तते तस्यान FC त्वेन पापे धर्म वा स्वयं प्रहत्तेरयोगात् तत: पूर्वपापे प्रवर्त्य तत्फलमनुभाव्य पश्चाहमें प्रवर्तयतीति केयमीश्वरस्य प्रशापूर्व कारिता अथ पापेपि प्रथम प्रवतेंयति तत्कर्माधिष्ठितएव तथाहि तदेव तेन जन्तुनाकृतं कर्म यदशात्यापएव प्रवर्तते ईश्वरोपि च भगवान् सर्वचसथारूपं तत्कर्मसाक्षात् ज्ञात्वातं * पापएव भवत यति तत्र उचित फलदायित्वान्नप्रेक्षा पूर्वकारोति ननु तदपि कर्म तेनैव कारितं ततस्तदपि कस्मात्प्रथमं कारयतीति भएवाप्रेक्षा पूर्वकारि ताप्रसङ्गः अथाधम मसौ न कारयति किन्तु स्वतएवमौ धर्ममाचरति अधर्मकारिगन्तु तं तत्फलमसदनुभावयति तदन्य वरवत् तथाहि तदन्ये ईश्वर रानादयोनाधर्मेजनं प्रवर्तयन्ति अधर्म फलं तु प्रेक्षादिकमनुभावयंति बदहगवानीहरोपि तदप्ययुक्तमन्येहि ईश्वरानपापप्रतिषेध कारयितुमौशामति नामराजानोपि उग्रशासनाः प्रायेमनोवासायनिमित्त सयथाप्रतिषेधयितुं प्रभविष्णव सतु भगवान् धर्माधर्मविधिप्रतिषेध विधापनसमर्थवष्यते ततः कथं पापे प्रवृत्त न प्रतिषेधयति अप्रतिषश्च परमार्थत: सएव कारयति तत्फलश्च पश्चादनुभावनादिति तदयस्थएव दोषः अथ पापे प्रवत्त मानं प्रतिषेधयितुम शक्त इष्यते ताई नैवोच्चकैरिदमभिधातव्यं सर्वमीश्वरेण कृतमिति अपिच यद्यसौ स्वयमधर्म करोति तथाधम्मपि करिष्यति फलश्च स्वयमेव भोच्यते 諾諾器業深杀器諾諾諾諾波諾諾器器需器黑米業 整叢叢黑幕業茶業养業業業業器黑茶器茶叢叢叢器养業業 For Private and Personal Use Only