________________ Shri Maharjan Aradhana Kendra worm.kobatrn.org Acharya Sher Kalassagarsun Gyanmandir नंदी टी. HAND 米雅潔器諾諾鼎鼎鼎鼎器歌:紫哭需 तत: किमोश्चरकल्पनयाविधेयमिति उक्त च अयत्यान्य प्रवराः पापप्रतिषेध न कुळ ते सत्वत्य तमशक्य भ्यो व्याहत्तमतिरिष्यते 1 अथाप्यशक्तएबासौ तथा * मतिपरिस्फुटं नेश्वरेणकृतं सर्वमिति वक्तव्यमुच्चकैः पापवस्तीर्थकारित्वाधर्मादिरपि किंतत् इति अथ ब्रवीनाः स्वयमसौ धर्माधर्मोकरोति तत्फलं त्वौच्चर एव भोजयति तस्यधर्माधर्म फलभोग स्वयमशक्तत्वादिति तदप्यमत् यतोयोनामस्वयं धर्माधर्मों विधातुमल सकथं तत्फलं खयमेव न भोक्नुमीयो न हि *पकमोदनं समर्थो न भोक्नुमिति लोके प्रतीतं अथवा भवत्वे तदपि तथाप्यसौ धर्म फलमुन्मत्त देवांगनां संस्पर्गादिरूपमनुभावयत तस्येष्टत्वात् अधर्म * फलं तु नरकप्रपादिरूपं कस्मादनुभावयति नहि मध्यस्थभावमवलम्बमाना: परमकरुणापरीतचेतसः प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणिप्रवर्तते * क्रीडार्थाभगवतस्तथाप्रवृत्तिरिति चेत् यद्येवं तहि कथमसौ प्रचावान् तस्य हि प्रवत ने क्रीडामात्र मेव फलं ते पुनः प्राणिनः स्थाने२ पार्वियुज्यते उक्तञ्च कोडातस्य रत्तिचेलालापूर्व कियाकुत: एकस्य क्षणिकालतिरन्यः प्रागविमुच्यते / अपिच कौडालोके मराग योपलभ्यते भगवांश्च वीतराग ततः कथं तस्य क्रीडासङ्गतिमङ्गति पथ सोपि सरागष्यते तहि शेशजन्तुरिया वीतरागत्वात् नसय भोनापि सर्वसम्यक त्यापतितं अथ रागादियुतोपि * सर्वज्ञः सर्वस्य कर्त्ताच भवति तथाच स्वभावत्वाद तोन कञ्चिदोषो न हि स्वभावे पर्यनुबोगो घटनानुपपद्यते उक्तंच इदमेवं नचेतत्कस्य पर्यनुयोज्य *ता अग्निद रति नामोश कोब पर्यतयज्यता / तदेतदसम्यक् यत: प्रत्यक्षतस्तथा रूपखभावेवगते यदि पर्यनयोगाविधीयते वेदमुपर बिजभते यथाव भाव पर्यनुयोगो न भवतीति यथाप्रत्यक्षेणोपलभ्यमाने बङ्गहां दहतो दाहकात्म रूपे स्वभाव तथाहि यदि तत्र कोपि पर्यनुयोगमाधत्तं यथाकथ मेषवनि हकस्वभावो जातो यदि वस्तुत्वेन तहि व्योमापि किं न दाहकं स्वभावं भवति वस्तु वाविशेषादिति तत्रेदमुत्तर विधीयते दाहकत्वरूपोहि स्वभावो बढ़: प्रत्यक्षतएवोपलभ्यते ततः कथमेष पर्यनुयोगमहानिति नहि दृष्टनुषपचतानाम तथाचोक्त स्वभाध्यक्षत: सिड्वे यदिपर्यनुयुज्यतेतवे दमुत्तरं वाच्य न For Private and Personal Use Only