SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 441 नंदी टी. IN दृष्टेनुपपन्नता प्रहारस्तु सर्वजगकर्ट वन सर्वचत्वेन च नोपलबस्ततस्तत्र तथा स्वभावाच्च कल्पनावश्य पर्यनुयोगमाश्रयते यदि पुनरदृष्टेपि तथा स्वभावत्व कल्पनापर्यनुयोगानाश्रयाभ्यु पगम्येत तहिं सर्वापि यादीतंतं पक्षमाश्रयन् परेणविक्षोभितस्तत्र तत्र तथा स्वभावताकल्पनेन परं निरुत्तीकृत्य लब्धजयपता कएवभवेत् उक्तंच अन्यथा यत्किञ्चिदात्माभिमतं विधाय निरुत्तरसूत्रकृतः परेण वस्तु स्वभावैरिति वाच्यमित्यं तदोत्तरस्थाहिजयीसमस्त: किञ्च सर्वयदि जग दोहरकृतं मन्यतेतहि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवति तानीति प्राप्त तानिच शास्त्राणि परस्परविरुवार्थानि ततोऽवश्य कानिचित्मत्या निकानिचिदसत्यानि तत: सत्यासत्योपदेशदानात्कथमसौ प्रमाणं उक्तंच यास्मान्तराणि सर्वाणियदीश्वरविकल्पतः सत्यासत्योपदेशश्च प्रमाणं दानतःकथं अथ न सकलानि गावाणीवरेणाकारितानिकिन्तु सत्यान्य वततो न कश्चिदोषावकाशतहिं शास्त्रान्तरवदेव नेवरेणान्यदपि व्यधायीतिघतो तवपक्षसिद्धि रितिअन्यच्च याहगभूतं संस्थानादिषुहिमत्कारणपूर्वको नोपलब्ध नाहग्भूतमेवान्यथापि बुद्धिमन्तमामानो हेतुमनुमापयति यथाजीर्ण देवकुलकूपादिगतंन शेषं न हि संध्याभरागवल्मीकादिगत संस्थानाद्यात्मनो बुद्धिमन्तं कर्तारमनुमापयति तथा प्रतीतेरभावात् तहतस्य संस्थानादेहिमत्कारणत्वेन निश्चया भावात् तथाभूभधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्व न निश्चितमिति कथं तदशात्यु हिमन्तः कर्तु रनुमानं अथमन्य था: तदपि संस्थाना दितागमतमेव संस्थानादिशब्दवाच्यत्वात् नचैवंतत्कत बुद्धिमतोनुमाने काचिदपि वाधामुपलभामहे ततः सर्वसुसमिति तदयुक्त गन्दाहिरूदि यथायात्यत रेषिप्रवर्ततेतत:शब्दमामाद्यदि तथारूपवस्वनुमानंताई गोत्वात्गवादीनामपि विषाणतानुमीयतां विशेषाभावात् अयतत्र प्रत्यक्षेणवाधोपलभ्यते ईखरानुमा नेतुनततो न कश्चिदोषति तदेतदतीव प्रमाणमार्गानभित्रतासूचकं यतोयतएवतत्रप्रत्य शेण वाधोपलंभोऽतएव नान्यत्रापिशब्दसाम्यात्तथा रूपवस्व नुमान कत व्यं प्रत्यक्षतएव शब्दसाम्यस्य वस्तुतथारूपेण सहाविना भाविवस्वाभावावगमात् नच वाधकमवनोपलभ्यते इत्येवानुमानं प्रवत ते किन्तु वस्तुसम्बन्धव 一點點器需諾諾諾諾洲紫米米米米米諾雅鼎鼎鼎鼎 EXANENEVENEINENEWHEHEMENRNEHCHEMEHEMEMAMANEMINE N For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy