SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 张業業議苯業業業業業聚 聽著聽器兼紫紫装需灌装器 लात्तथाचोतन नवाध्यत इत्येवमनुमानं प्रवल ते सम्बन्धदर्शनात्तस्य प्रवर्तनमिहेष्यते / इति स च सम्बन्धोत्र न विद्यते तदूग्राहकप्रमाणाभावात् ततो नैकांतिकताहेतोरित्व चैतदङ्गीकर्तव्यमन्यथा योयोतिकारः स सकुम्भकारकृतो यथा घटादिः का हिकारचायं वल्मीकस्तद्यथा 'भकारलत इत्यप्यनुमानं समीचीनतामाचनीस्वंद्यते बाधकादर्शनात् अथास्तिवाधकमत्रादर्शनंतथाहि यदितत्र कुम्मकारः कर्ताभवेत्ताह कदाचिदुपलभ्यतेनचोपलभ्यते तस्मादेतद * युक्तमिति तदेतदीशरानुमानेपि समानं यदि हि सर्वस्यापि वस्तुजातस्येश्वरः कर्ता ताई कचित्कदाचिदुपलभ्यते तस्मात्तदप्य लोकमितिकृतं प्रसंगेन येपि चात्मवादिनः पुरुषएवेदं सर्वमिति प्रतिषबास्तपि महामोह महोरगगरलपुरमूर्छितमानमा वेदितव्याः तथाहि यदिनाम पुरुषमात्ररूपमहैतं तत्त्वतहिय देदुपलभ्यतेमुखित्वदुःखित्वादि तत्सर्वं परमार्थतोसत् प्राप्नोति ततश्च स्थिते यदेतदुच्यतेऽप्रमाणतोऽधिगम्य संसारनैगुण्य तद्विमुख्या प्रन्नयातदुच्छेदायप्रष्ट तिरित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं अरतरूपेदि तत्वेकुतो नरकादिभवधमणरूपसंसारो यन्त्र गुण्यमवगम्य तदुच्छेदायप्रवृत्तिरूप पद्यते यदप्य च्यते पुरुषमात्रमेवाढतं तत्वं यत्त संसारनैगुण्यभावभेददर्शनं ततसर्वदासर्वेषामविश्वात् प्रतिपन्नावपि चित्रेनिम्नोवतभेददर्थनमिव घातमवसे यमिति तदप्यचार सहिषयवास्वप्रमाणाभावात् तथापि नाह ताभ्युपगमे किञ्चिदतग्राहकं ततः पृथगभूप्रमाणमस्ति है ततत्वप्रसक्त: नच प्रमाणमंतरण नि:प्रतिपक्षातत्वव्यवस्थाभवति माप्रापत् सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः तथाभांतिरपि प्रमाणभतादह ता शिन्नाभ्य पगन्तव्याः अन्यथाप्रमाणभूतमहतमप्रमा यामेवभवेत् तदव्यतिरेकात्तत्सरूपवत् तथाच कुत सत्यव्यवस्थाभिन्नायांचधांता वभ्यु पगम्यमाना याद तं प्रसक्तमित्यहतहानि: अपिचयदीदं सभेमकुभां भोरुहादिभाव भेददर्शनं बांतमुच्यते तई नियमातदपि कचित्प्रत्यमवगन्तश्च पश्चांतदर्थनमन्तरेण चांतेरयोगा बखल येन पूर्वमामीविषो नदृष्टस्तस्यर चायासीविष भांतिरुपजायते तदुक्तं नाहष्टपूर्वसर्पस्य रज्षा सर्पमपि: क्वचित् ततः पूर्वा तुमारित्वात् धान्तिरम्बान्तिपत्रिका 1 ततएव मष्यष्याचतो भेदः 誰諜罪業狀羔業需諾器杀器謊業業謠器能業業柔業辦 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy