SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टीम नच प्रमिखन्ति तस्मात् प्राप्ता एव शब्दपरमाणयः श्रोत न्द्रियेण स्टह्यन्त इति अवश्यमभ्युपगन्तव्य तथाच सतिपवनस्य प्रतिकूलमवतिष्ठमानानां धोवे न्द्रियं न शब्दपरमाणवो वैपुल्येन प्रान बति तेषा मन्ययावाते न नीयमानत्वात्ततोनते हखतीति नचकाचित् क्षिति: यदपिचोक्तं चांडालपर्यदोष: * प्रापोतीतितदपिचेत नाविकल पुरुष भाषितमिधासमी चीनस्पस्पर्श व्यवस्थायालोके काल्पनिकत्वात्तयाहि न स्पर्शस्य व्यवस्थालोके पारमार्थिकी तथा हि यामेव भुवमग्रे चांडालः स्प शन् प्रयातितामेव पृष्टत बोबियोपि तथायामेव नावमारोहतिस्म चांडालस्तामेवारोइति श्रोत्रियोपि तथा सएव मारुत चांडालमपि स्प वा बोवियमपि स्पृशति नच तत्र लोके स्पर्शदोषव्यवस्थातथा शब्दपुडलसंस्प पि न भवतीति न कश्चिद्दोष: अपिच यथाकेतकीदलनिचयं शतपत्रादिपुष्पनिचयंवा शिरसिनिषध्यवपुषिवा मगमदचन्दनाद्यवलेपनमारछद्यविपणि वीष्यामागत्यचांडालोवतिष्ठतेतदातद्गतकेतकीदलादिगन्धपुनला: श्रोत्रियादि नाशिकास्वपि प्रविशन्ति ततस्तत्रापि चांडालस्पर्शदोषः प्राप्नोतीति तत्दोषभयानाशिकेन्द्रियमप्राप्यकारिप्रतिपत्तव्य नचैतद्भवतोप्यागमे प्रति पाद्य ने ततोमालिशजल्पितमेतदिति कृतंप्रसंगेनकेचित्पुनः श्रोत्रे न्द्रियस्या प्राप्यकारित्व मभ्य पगच्छन्तः शब्दस्यांवर गुणत्वं प्रतिपद्यंते तदयुक्तमाकाशगुण तायो शब्दस्यास त्वप्रसक्तः योहियदृगुण: सततममानधर्मायथाज्ञानमात्मानः तथायमूर्त आत्मा ततस्तद्गुणो ज्ञानमण्यमूर्त मेव एवं शब्दोपि यद्याकाश गुणसाकाशस्यामतत्वाच्छब्दस्यापि तद्गुणात्वनामूर्त ताभवेत्नचासौ युक्ति: सङ्गतातच्चक्षणायोगात् मर्सिविरहोद्यमूर्त तायालक्षणन च शब्दानांमूर्ति विरह:पर्यवत्वात् तथातिस्पर्गवन्तःशब्दास्तत्मपर्कात् उपघातदर्शनात्लोष्टवत् नचायमसितो हेतर्यतोदृश्यतेसद्योजातवालकानांकर्ण देशाध्यकतगादास्का लितमरीतकारश्रवणत: अयणकोटोमवेत्वमुपधाततत्वमस्मर्थव संभवति यथाविहाय सातोपि पचेगमनासंभवाबानेकांतिकोपि अतच पर्यवन्तः शब्दारभिधानेगिरिगहरमित्यादिषु शब्दोत्यानात् लोष्ट यत् अयमपि हेतुरुभयोरपि सिहस्तथाहि श्रूयं ते तीव्रप्रयत्नोच्चारितशब्दाभिधाते गिरिगत्तरादिषु 聲器非黑茶匙罪業基業業職器辈辈辈亲张業辦法 瑞器器需辦端游離器器需諾羅影帶影器器器 44 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy