SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी- पत्तंशपर्वते यस्य विषयकतानुग्रहोपघाताभावो यथाचक्षर्मनसोः श्रोत्रेन्द्रियस्य च शब्दसतलपघातो हम्यते सद्योजानवालकस्य समीपे महाप्रयत्न ताडितमलरी भात्कार श्रवणतोयदा विद्युत्प्रपातेः तत्प्रत्यासन्न देशवर्तिनां निर्घोषश्रवणतोयधिरी भाव दर्शनात् शब्द परमायावो हि उत्पत्तिदे शादारभ्य सर्वतो जलतरंगन्यायेन प्रसरंमभिग्यशानां श्रोवेन्द्रियदेशमागच्छति तत: संभवत्युपधात: ननु यदि श्रोत्बेन्द्रियं देशप्राप्तमेव शब्दं ग्टनातिना प्राप्त तहिं यथागन्धादौ ग्टह्यमाणेन तत्र दूरासन्नादि तथाभेद प्रतीतिरेवं शब्दपि न स्थात् प्राप्तोहि विषयः परिछिद्यमानः सर्वापि संनिहितएव तत्कथं तत्र दूरासन्नादितथा भेदप्रतीतिर्भवितुमर्हति अथच प्रतीयते शब्दोदूरासन्नादितया तथाच लोकेवक्तारः श्रूयन्त कस्यापि दूरे शब्दति अन्यच्च यदिप्राप्तः शब्दो स्टह्य ते श्रोवेन्द्रियेण ताई चांडालोकोपि शब्दः श्रोत्रे न्दियेण श्रोत्रन्द्रियसंस्प टो भवति ग्टह्यते इति श्रोत्र न्ट्रियस्य चांडालस्य स्प दोषप्रसङ्गः तन्नधेयः श्रोत्र न्द्रियस्य प्राप्यकारित्वं तदेतदिति महामोहस्य मलीमसभाषितं सतो यद्यपि शब्दः प्राप्तो स्ट हाते श्रोत्र न्द्रियेण तथापि यत उस्थितः शब्द सूक्ष्मस्य दूरासन्नत्वे शब्देपि स्वभाववैचित्र्यसंभवाद् दूरासन्नादि भेदप्रतीतिर्भवति तथाहि दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिण उपलक्ष्य ते अस्पष्टरूपो वा ततो लोकोवदति दूरे शब्दः श्रूयते अस्यच वाक्यस्यायं भावार्थो दूरादागतः शब्दः श्रूयते इति स्यादेतदेव मति:प्रसंग: प्राप्नोति तथाह्य तदपि वक्नु शका *न्ते दूररूपमुपलभ्यते किमुक्तं भवति दूरादागतं रुपमुपलभ्यते इति ततश्चक्षरपि प्राप्यकारिमाप्नोति नचेष्यते तस्मान्न तत् समीचीनमिति यतह चनमो * रूपकतावनुग्रहोपघातौ नोपलभ्यते श्रोत्रेन्द्रियस्य तु शब्दकृतउपधातोस्ति एतच्च प्रागेवोक्त ततोनातिप्रसङ्गापादनमुपपत्तिमत् अन्यच्च प्रत्यासबोपि जन: पवनस्य प्रतिकूलमतिष्ठमान शब्द न शृणोति पवनवम नि त वर्तमानो दूरदेशस्थितोपि टणोति तथाच लोकेवक्तारो नवयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुम: पवनस्य प्रतिकूलमवस्थानात् यदिपुनरप्राप्तमेव सब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वा तस्य प्रतिकूलमप्यवतिष्टमाना रूपमिव शब्द प्रमिणयः 諾諾諾諾諾諾諾器器諜器端點器需器需諾諾諾諾米 整器器離器茶器灘器業叢叢書叢:誰要業業紫器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy