SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 343 दयस्कांतेसंसर्ग: प्रत्यक्षबाधित इति पर्थातच्छायाणुभिः सह द्रष्टश्यति तदपि वालिशजल्पितं हेतोरनैकांतिकत्वात् मन्याव्यभिचारात्तथाहि मन्त्रः पर्यमाणोपि विचितं वस्वाकर्षति नच तत्र कोपि संसर्गति अपिच यथाच्छायाणवः प्राप्तमय: समाकर्षति तथा कारादिकमपि प्राप्त कमान्नाकर्षति.* यतिप्रतिनियमादिति चेत् मनस:सक्तिप्रतिनियमोऽप्राप्तावपि तुल्यएवेति व्यर्ष छायाणुपरिकल्पनं अन्यत्वाच अस्ति चक्षुषःप्राप्यकारित्वेव्यवहितार्थान्न प. लधिरनुमानं प्रमाणं तदयुक्तमत्रापि हेतोरनेकांतिकत्वात् काचाचपटलस्फुटिकैरंतरितस्थाप्य पलब्धः अथेदमाचजीथानायनारायो निर्गत्यतमर्थ टा न्तिनातनाश्चरस्मतस्तै जसत्वाचतेजोद्रव्यः प्रतिस्वयं ते ततो न कश्चिद्दोष: तदपि न मनोरममहान्यालादो सवलतोपलब्ध सम्पादप्राप्यकारिचक्षुरितिस्थित एवंमनसोऽप्राप्यकारित्वं तत्रापि विषयकतानुग्रहोपघाताभावादद्यथातदिचिंतावामनुग्रहोनियमादिचिंतायां चोपधातो भवेत् ननु दृश्यते मनसोपि हर्षादिभिरनुग्रहः शरीरोपचयदर्शनात् तथाहि हर्षप्रकर्षवयान् मनसोपि पुष्टताभवति तहयाच्च सथरीरस्योपचयस्तथोपघातोपि योकादिभि म्यते घरी रदौर्बल्यो रक्षितादिदर्शनात् अतिथोककरणतोहि मनसोविघात: संभवति तत: तदवशात् परीरदौर्बल्यमतिचिंतावशात्वद्रोगति तदेतदतीवासंबई यता मनसोप्राप्यकारित्वं साध्यमानं वर्तन्ते विषयकृतानुग्रहोपघाताभावात् नचेहविषयकृतानुग्रहोपधातौ त्वया मनमो दने तत्कथं व्यभिचारोम * नस्तु स्वयं पुङ्गलमयत्वात् शरीरस्थानुग्रहोषघाती करिष्यति यथेष्टानिष्टरूप आहारस्तथाहि इष्टरूप पाहारपरिभुज्यमान शरीरस्य सौषमाधत्तो निष्टरूपघातं तथा मनोप्यनिष्ट पुडलोपचितमिति शोकादिचिंतानिवन्धनं शरीरस्य हानिमादधाति इष्टपुङ्गलोप चितं च हर्षादिकारणं पुष्टिं उक्तंच इट्टाणिवाहारभवहारी होतिपुडिहाणीयो जातक्षमा सोताउ पुग्गलगुण उत्तिकोदोसो तस्त्रान् मनोपि विषय कृतानुग्रहोपघाताभावाद प्राप्यका रीतिस्थित दूर सुगतमतानुसारिणः श्रोत्रमप्राप्यकारिप्रपद्यंने तथाच ताब्यवचः श्रोत्र' मनोप्राप्यकारीति. तदयुक्तमिधामा प्यकारितत् प्रति For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy