________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 望张諾器器米諾器雅米諾器器需諾誰器米器米諾 चोपधाताभाषेनुग्रहाभिमानो यथातिसूक्ष्माक्षरनिरीक्षणाविनिहत्य यथासुखं नीलरतपस्वावलोकने इत्य चैतदङ्गीक व्यमन्यथा समाने संपर्क यथासूय मोक्ष्यमाणस्य सूर्यगोपघातो भवति तथाहुतवहजलमूलाद्यालोकने दाहत्केदपाटनादयापि कस्मान्नभवन्तीति पपिच यदिचक्षुः प्राप्यकारिताई सदेश गतरजोमलांजनशिलाकादिकं निपश्यति तस्मादप्राप्यकार्य चक्षुः ननु यदिचक्षुरप्राप्यकारि तहि मनोवत् कस्मादविशेषेण सर्वांनाप दूरव्यवचितादीनान् * नग्रङ्गाति यदिहि प्राप्त परिच्छिद्यात् तर्षिया देवानां कृतमदूरदेश ग्टङ्गीयात् नातं दूर देशं वा तत्र चछु रश्मीना पगमनासम्भव: संपर्कासंभवात्ततो युज्यते चक्षुषोग्रहणाग्रहणेनान्यथा तथाचोक्तं प्राप्यकारिचक्षुरुपलब्धनुपलब्धपोरनाचरणेतरा प्रेक्षणात् परेतरा प्रेक्षणाच्च यदिछि चतरप्राप्यकारिभयेत् तदा वरणभावादेनुपलब्धिरन्यथापलब्धिरिति न स्यात् न हि तदावरणमुपधातकरणसमय प्राप्यकारित्वे तु मुर्त द्रव्यप्रतिघातादुपपत्तिमानव्याघात: अतिदूरे च गमनाभावादिति प्रयोगश्चात्र न चक्षुषाविषयेप्रणामनमप्राप्यकारित्वात् मनोवत् तदेतदप्युक्ततरं दृष्टान्तस्य साध्यविकलत्वानखलु मनाप्यशेषात् विषयान् टङ्गाति तस्यापि सूक्ष्म वागमगम्यादिष अर्थेष मोहदानात्तस्माद्यथा मना प्राप्यकार्यापि खावरच योपशमसापेक्षत्वात् नि यतविषयं तथाचक्षुरपि स्वावरणच याप शमसापेक्षत्वादप्राप्यकापि योग्य देशावस्थित नियतविषयमितिन व्यवहितानामुपलभ प्रसंगानापि दूरदेशस्थि तानामपि अपिच दृष्टमप्राप्यकारित्वेपि तथाखभावविशेषाद्योग्यदेथामेक्षणं यथायस्कां तस्य नखल त्वयस्कांतोयसोप्राप्यकर्षणे प्रवर्तमानः सस्थाप्यय सोजगवर्तिन पाकर्षको भवति किन्तु प्रतिनियतस्यैव शङ्करखामीमाह अयस्कांतोपि प्राप्यकारी अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः संबं #धभावात् केवलं तेच्छायाणव: सूक्ष्मत्वानोपलभ्यते इति तदेतदुबत्तप्रलपितं तद्ग्राहकप्रमाणाभावात् नहि तत्व छायाणसंभवग्राहक प्रमाणामस्ति नवा * प्रमाणकं प्रतिपर्व शक मः अथास्तिग्राहकं प्रमाणमनुमानं इह यदाकर्षणं तसंसर्गपूर्वकं यथायोगोलकस्य संदेशन आकर्षणं वायसोऽस्कां तेन तवसाक्षा 端米諾諾諾米米米米米米米米米米米米黑米黑米黑米 For Private and Personal Use Only