SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 नंदी टी. कथमप्राप्यकारित्वं तयोरवसीयते उच्यते विषयकृतानुग्रहोपघाताभावात् तथाहि यदिप्राप्तमर्थं चक्षुर्मनावारङ्गीयात् ताई यथास्पर्शनेन्द्रियं सक्दन्दना दिकं अंगारादिकंच प्राप्तमर्थ परिछिदत्तकृतानुग्रहोपधातभागभवति तथाचक्षुर्मनसी अपि भवितां वियेषाभावान् न च भवतस्तस्मादप्राप्यकारिणी तेन त दृश्यते एवं चक्षु घोपि विषयकतावनुग्रहोपधातौ न तथाहि पनपटलविनिर्मु के नभसि सर्वतो निविडजरठिमोपेतं करप्रसरमभिसर्पयंतमंसुमालिनमनवर तमयलोकमानस्य भवति चक्षषाविधात: शशांककरकदम्बकं यदिवातरंगमालोपशोभितं जरूतरुमण्डलं च शाइल निरीक्ष्यमाणस्य चानुग्रहः तदेतदप रिभावितभाषितं यतोन व मः सर्वधाविषयकतानुग्रहोपघातौ न भवत: कित्येतावदेव वदामा यदाविषयं विषयतया चक्षुरवलंबते तदा तत्कृतावनुग्रहोप घातौ तस्य न भवत इति तदप्राप्यकारिशेषकालंतु प्राप्त नापघातेनोषघातो भविष्यत्यनुग्राहकेगा चानुग्रहस्तवांशुमालिनोरमयमववापि प्रसरमुपददानोय दांशुमालिन: सन्म खमीच्यते तदा ते चक्षु देशमपि प्रान वन्ति ततश्चक्षुः संप्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरूपनन्ति शीतांशुरप्रमयश्च स्वभावत एवशीतलत्वा दनुग्राहकासातचनः संप्राप्ता: संतस्तस्पानेन्द्रियमिव चतरनुग्रन्ति तरङ्गमालासंकुलजलावलोकने च जलकणसंप्टक्तशमीराव यवसंस्कृतानुग्रहभिविति शाड्वलतरुमल लावलोकनेपि शावक तरच्छायासंपर्कशीतौभूत समीरगासंस्पर्थात् शेषकालं तुजलाद्यवलोकनेअनुग्रहाभिमानउपघाताभावादवसेयः भवति सूब मेकिंतंबंजणुग्गह वंजणुग्गहेच उबिहे पणते तंजहा सोई दिय बंजणुग्गहे धाणिंदिय बंजणुग्गहेजिभिंदियबंजगुरगहे प्यात तेजिम तिम कहेछ सो बोतेन्द्रीकरी शब्दना पुदगल ग्रहीने शब्दसभिलवोब० ग्रहवोषा० नासिकाएकरी गंधना पुदगलाना समुचय अर्थनो भाषा HE ग्रहोर जि जिभेंद्रीकरी तेरसना पुदगलाना अर्थ समुचय ग्रहवाइ फा० फरमपंद्रीकरी खरखरादिक फरसना पुदगलानो समुचय अर्थ:४ एचिई 梁器器米諾諾諾器器器繼點諾器崇器 梁器器器器諾諾张器需選器擺業器架業米諾諾諾器業器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy