________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 340 樂器器器點狀黑米蛋 WARWA शब्दादि परिणत द्रव्यै रूपकरणेंद्रियस्थ संयुक्तौ काचिदपिन चानमात्रा मवेत ततो द्वितीयेपि समयेन भवेत् विशेषा भाषादेवं यावच्चरम समये चानमा वग्रह रूपं जायमानमुपलभ्यते ततः प्रागपिकापि कियती ज्ञानमात्रा दृष्टव्या अथमन्येषा माभूत्प्रथमसमयादिषु शब्दाधि परिणत द्रव्य संबंधेपि काचिदपि ज्ञानमात्राशब्दादिपरिणतद्रष्याणां तेषु समयेषु स्तोकत्वाच्चरमसम येत भविष्यति शब्दादिरूपपरिणतव्यसमूहस्य तदानौंभूयसो भावात् तदयुक्त यतो यदिप्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकस्वामटकावव्यतापि काचिदपि ज्ञानमावानसमुल्लमेत तर्हि प्रभूतसमुदायमंपर्केपि न भवेत् न खलसिकताक गोषु प्रत्येकमसति तैलनेसे समुदायतैलं समुद्भवदुपलभ्यते अस्ति च चरमसमये प्रभतशब्दादिद्रव्यसंप्टक्तौ ज्ञानं ततःप्राक्तनेष्वपि समयेषु स्तोकस्तोकतरै रपि शब्दादिपरिणतद्रव्यैः संबंधे काचिदव्यक्तानानमात्राभ्युपगन्तव्या अन्यथाचरमसमयेपि ज्ञानानुपपत्तेः तथाचोक्त जसव्वहानबीस सव्येमुवितं नरेणु तेलंच पत्त यमच्छिन्तो कहमिच्छसि समुदएनाणं 1 तत: स्थितमेतत् व्यञ्जनावग्रहो ज्ञानरूप: केवलं तेषु ज्ञानमव्यक्तमेव बोहव्य च शब्दौ खगशानेक भेदसूचकौ ने च स्वगता अनेकभेदा अग्रे खयमेव सूत्रतावर्णयिष्यन्ति आह प्रथम व्यञ्जनावग्रहो भवति ततो अर्थावग्रहः ततः कसादिह प्रथममर्थाव ग्रह उपन्यस्त: उच्यते स्पटतयोपलभ्यमानत्वात् तथाह्यर्थावग्रह: स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते शीघ्रतरगमनादौ सतत् सत्वरमुपलंभे मयाकि ञ्चितदृष्ट परं न परिभावितं सम्यगिति व्यवहारदर्शनात् अपिचार्थावग्रहः सर्वेन्द्रियमनोभावा व्यचनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः स्प्रति तु व्यंजनावग्रहादूईमर्थावग्रह इति क्रममाचित्यप्रथमं व्यंजनावग्रस्वरूप प्रतिपिपादयिषुः शिष्यप्रश्न कारयिति मेकिंतमित्यादि अथ कायं व्यजनावग्रह: आचार्य थाह व्यजनावग्रहश्चतुर्विधप्रक्षप्तस्तद्यथा श्रोत्रेन्द्रिय व्यंजनावग्रह इत्यादि प्रवाह मत्सपंचखिन्द्रियेषु षष्ठेच्च मनसि कम्पादयं चतुर्विधाव्यावर्णते उच्यते इह व्यंजनमुपकरणोन्द्रिय शब्दादिव्याणां च परस्परं संबंधउच्यते संबंधश्चतुर्गामेव श्रोत्र न्द्रियादीनां नयनमनमोस्तयोरप्राप्यकारित्वात आह 器漆器業器機號諾諾器樂器装器然需點步器米器器 ***ANENE***H For Private and Personal Use Only