________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदीदीवार्थस्य निर्णीतस्य धारणं धारणा सा च विधा अविचतिर्वासना तिश्च तत्र तदुपयोगावधियद मषिच्य ति: मा चांतमुहर्त प्रमाणा ततस्तया HE प्राइितायः संस्कारः सा वासना मा च संख्य यम संख्य यं वा कालं यावद्भवति ततः कालांतरे कुतश्चित् तादृशाथ दर्शनादि कारणात्संस्कारस्थ प्रयोज्यत् 338 ज्ञानमुदयते तदे वेदंयन्मया प्रागुपलब्धमित्यादि रूपमा ऋति उक्तञ्च तदनन्तरं तदत्वाविच्चवर्णजोउवास येोगो कालन्तरेणजपुग्ण अणुसरणं धारणा साउ 1 एताचाविच्युति वासना अतयो धारण लक्षण सामान्यान्वयोगात् धारण शब्दवाच्याः मे स्तिमित्यादि 'अथकोयमवग्रहः सूरिराच अवग्रहो द्विविध: प्रज्ञप्तस्तद्यथा अर्थावग्रहच व्यजनावग्रहच तव अर्थते इत्यर्थः अर्थस्थावग्रह अर्थावग्रह: सकल रूपादि विशेष निस्पेच्या निर्देश्य सामान्यमाव रूपार्थग्रहण मेक सामयिकमित्यर्थ तथा व्यज्यते अनेनार्थ: प्रदीषे नेव घटइति व्यसनं तच्चोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणत द्रव्याणां च परस्परं सम्बन्धः सम्बन्ध सतिसोर्थः शब्दादिरूपः श्राबादौन्द्रियेण व्यश्चितः शक्यते नान्यथा ततः सम्बन्धो व्यंजनं तथाचाहभाष्यकत् जिज्ज दूजेण त्याघडाव्य दीवेण बंजनं तं च उवगरणिंदिव सद्दाडू परिणय दबसंबंधी 1 व्यंजनेम संबंधानावग्रहणं संवध्यमानश्च शब्दादि रूपयार्थस्य व्यक्तरूपः परिच्छेदान नावग्रहः अथवा व्यजन्ते ईतिव्यंजना निकहतलमिति वचनात्कर्मशन नट जनानां शब्दादि रूपतया परिणतानां द्रव्याणासुपकरणोन्द्रियसंप्राप्ता नाम वग्रहोऽव्यक्तरूप: परिच्छेदा व्यंजनावग्रह: अथवा व्यज्यते अनेनार्थः प्रदीप नेक घट इति व्यननं उपकरणेन्द्रियं तेन स्वसंवहस्थार्थव शब्दादेरवग्रहणम व्यक्तरूपोय: परिच्छ दा व्यं वनावग्रह: इयमनभावना उपकरणोन्द्रिय शब्दादि परिणत द्रव्यसंकंधे प्रथम समवा दारभ्यार्थावग्रहात् प्राक्यासतमन्त मूच्छि तादि पुरुषाणामिव शब्दादि द्रव्य संबंधमात्र विषया काचिदव्यक्त धानमात्रा सा व्यंजनावग्रह: स चांतर्मुहुर्त प्रमाण: अलाह ननु व्यंजनाव ग्रह बेलायां न किमपि संवेदनं संवेद्यते तत्कथमसौ ज्ञानरूपोंगीयते उच्यते भव्यक्तत्वान्न संवेद्यते तसे न किश्चिद्दोषः तथाहि यदि प्रथम समयेपि 牆米諾諾米諾諾諾米諾諾諾諾諾諾諾諾諾諾諾 業器業諾紫米諾諾器業業諾器梁端米諾諾諾諾器狀黑業 For Private and Personal Use Only