SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. प्रतिगब्दा: प्रतिदिक ततः स्पर्गवत्वान् मतएव शब्दारूपस्पर्णादिसन्निवेशो मतिरिति वचनप्रामाण्यात् ततः कथमिवाकाशगुणाव शब्दानामुपपत्तिमत् अपि च तदाकाशमेकमनेकं वा यद्य के ताई योजनलक्षादपि येत आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्मादिभेदाभावात् तथानेकमेवं सति बदन देशएव मविद्यते इति कथं भिन्न देशप्रतिभिः श्रोन्टभिः श्रूयते वदनदेशाकाशगुणतया तस्य श्रोत्टगतयोवेन्द्रियाकाशसंबंधाभावादचच श्रोत्रे न्द्रियाका * शसंबंधतया तत्त्रवणमभ्यपगम्य ने तबाकाशगुणत्वाभ्युपगमः शब्दस्य अयान्चत्वाकाशगुणात्वमन्तरेण शब्दस्यावस्थानमेवनोपपद्यते अवश्यंधि पदार्थनस्थिति मताभवितव्य तब परमपर्यगन्धामा प्रथिव्यादिमहामतचतुष्टयमाश्रयशब्दस्य त्वाकाथमिति तदयतमेवं सति पृथिव्यादीनामप्याकाशगुणवप्रसक्नेसपा मप्याक शाश्रितत्वान्न खल्वाकाथमन्तरेण पृथिव्यादीनामप्यन्यदाय: अगुणत्वात् पृथिव्यादीनामाकाशगुणवमनुपपत्रमिति चेत् नाकाशाश्रितत्व भव* खात्याबल दपि तदृगुणत्व सक्त: अथनाश्रयणमा तद्गुणत्वं निवन्ध किन्तु समवायः मचास्ति शब्दस्याकाणे ननु पृथिव्यादीनामिति ननु कोयं सम बाधोनामएकत्र लोलीभावेनावस्थानं यथा पृथिव्यादि रूपाद्योरिति चेत् न त शब्दस्थाकाथगुणत्वमाकाथेन सहकत्र लोलोभावेन तस्या प्रतिपत्ते अथाकागे उपलभ्यमानत्वात्तदगुणता गन्दस्यमुलकादेरपिताकासे उपलभ्यमानत्वात्तद्गुणत्त्व प्राप्नोति अथमुलकादेः परमार्थत: पृथिव्यादिस्यानमाका ____फासिंदिययंत्रणुग हे सेतं बंजणुग्गहे सेकिंतंत्थुग्नहे अत्युग्गहे छबिहेपणत्तोदिय अत्थुग्गहे चक्खि दियअत्यु मग हे द्रौयाकरी पुदगल ग्रहण करे तुपके शब्दादिक जाणे अनेचक्षमनन कह्याते एतलाभणी एजेचक्ष पने मनने तो पुदगल ग्रहणकरीने पछे देखको भाषा *नांणवुनयौए वेईपलगाथको जनाणे देखे तेभयो जेए पहिल पुङ्गल ग्रहणकीधाने तो व्यंजगथयु बने जे उलटापले जे जाण्यावर्ततेए एकार्थकेसे. 諾諾瑞諾諾继器諾諾諾諾諾器誰能紫米紫誰誰米諾諾 黑紫米米米米聚罪業職業署署罪恶器業器装諾影来装 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy