SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी० 端器米米米米米米米米米米米深渊器諾諾諾號 विवाधान्यसंपत् वालुकाकुलतयावाध्वनि प्राणिनांगमनागमन विधावतियावीपदेर खेदोनिदाघे च खरकिरणतीजकरनिकर संपर्क तो भूवान् संतापोजला भ्यवहरणमिति वलीयोमहाप्रयत्न संपाद्यचेति महत्तवदुःखंयेषेषु तहिपर्यायात्सुखमिति तत्रापि पुङ्गलानामेवानुग्रहोपघात कारित्वंनाकाशस्येति अथा भावरूपमिति पक्षस्तदण्यवतमभावस्य तकरूपतया सकलगत्यायोगतः कार्यकारित्वायोगात् नचिकटकडलाद्यभावत कटककुंडलाद्यपजायते तथादर्शना भावात् पन्यथा ततएवकटक कुंडलायत्या विजयादरिद्रताप्रसंग: नन्विहघटाभावो चपिंडएव तयाचोपजायमानोहयते घटस्तत: किमिहामुक्त न खलुएमिडस्तुच्छरूप स्वरूपभावात् ततः कथमिवतस्य हेतुतानोपपत्ति मईति तदप्यसमीचीनं यतोनवएव पपिंडस्य स्वरूपभाव: सएवाभावाभवितुमईति भावाभाव विरोधात्तथाहियदिभावः कथमभाव: अथाभावःकथंभावति अयोच्यते स्वरूपापेक्षयाभावरूपता पररूपापेक्षयावाभावरूपता.ततोभावाभावयोभि बनिमित्तत्वात् न कश्चिदोषति नन्वय परिवंडस्य भावात्मकत्वाभ्युपगमेनेकांतात्मकता खतंत्रविरोधिना भवतः प्रायोति एवंविधाणाजिनाएव सदसिवि राजते ये सर्ववस्तु खपरभावादिनानेकांतात्मक मभिमन्यते न भवादृयाएकांत ग्रहग्रस्तमनसः स्यादेतत्परिकल्पित स्त्रपररूपाभाव खरूपभावस्तुतात्विक स्ततोनानेकांतात्मकत्वप्रसंगइति यद्येवंताहिकथं ततोचत्पिडात् घटभावः तत्रपरमार्थ तो घटप्रागभावस्याभावात् यदिपुन: प्राग्भावाभावेपि ततो घटोमवेत् तहिमूत्रपिंडादेरपि कस्यान्वभवति प्रागभावाभावाविशेषात् कथं वा ततो न खरविषाणमिति यत्किंचिदेतत् तदप्युक्त यत् यदायतोभवति कालांतरेपित तदाततएव नियतेनैव रूपेणभव दुपलभ्यते नवरूपेणभवदुपलभ्यते इति तदपि अयुक्त मेवकारण सामग्री शक्तिनियमत: कार्यस्य तदाततएवते नैवरूपेणभाव संभवात्ततो यदुक्तमन्यथाकार्यकारणात् एवं च कारणशक्तिनैयत्यत: कार्यस्य नैयत्येकथं प्रेक्षावान् प्रमाणपथ कुशलप्रमाणोपपन्न युक्तिवाधिनां नियतिमंगी कुरुते माप्रापदप्रजावत्ताप्रसंगः एतेनवदाहः स्वभाववादिनः इहसवभावाः स्वभाभाववथादुपजायं तेतितदपि प्रचिप्तमवगंतचं उक्तदूषणानांप्रावस्तबापि 层業器器業影能體聚苯器装蓋茶業器带盖業職業器業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy