SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir ** नंदी टी. * MHEMEHHHHHHHHHEWINKHNEY संभवात् उक्तञ्च हेतुत्वान्वयपूर्वेण व्यतिरेकेणसिद्ध्यति नित्यस्याव्यतिरेकस्य कुतो हेतुत्वसंभवः अर्थतहोघभयादनित्यमिति पज्ञाश्रयणं तर्हि तस्य प्रति क्षणमन्यान्यरूपतया भवनतो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याधातप्रसंगः नच क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितं अन्यञ्च यदिनियति रेकरूपां ततसं निबंधननिखिलकार्याणामेकरूपताप्रसंग: नहि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति तस्य नितुकत्वप्रसक्त: अथानेकरूप मिति पच्चो ननु सानेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते न खलु ऊपरेतरादिधरावेदमन्तरेण विहायसः पततामभसामनेकरूपताभवति विशेषणं विना यस्मान्नतुल्यां नाविपिष्टतेति वचनप्रामाण्यात् ततोऽवश्व तदन्यानि नानारूपाणि विशेषणानि नियते दकान्यभ्युपगन्तव्यानि तेषां च ना नारूपाणां विशेषणानां भावः किंतत् एवनियतेमवेदुतान्यत: यदिनियतेस्तस्था: स्वतएकरूपत्वात् कथं तबिवन्धनानां विशेषणानां रूपता अथ विचित्रका र्यान्यथानुपपत्त्या साविचित्ररूपाभ्य पगम्य ते ननु साविचित्ररूपताविशेषण बाहुल्यसंपर्कमन्तरेण न घटामंचति ततस्तत्रापि विशेषणवाहुल्यमभ्य पगन्तव्यं तेषामपि विशेषणानां भाव: किंततएव नियते वेदुतान्यत इत्यादि तदेवावर्तते इत्यनवस्था अथान्यतइति पक्षसदप्ययुक्त नियतिव्यतिरेकेणान्यस्य हेतुत्वे नानभ्यु पगमादिति यत्किञ्चिदेतत् किंवानेकरूपमिति पक्षाभ्युपगमेभवति: प्रतिपन्थिविकल्पयुगलमुपढौकते तहिमूत्तं वास्थादमत वायदिमतताई नामन्त रेणकमवप्रतिपन्न यस्मात्तदपि कर्मपुङ्गलरूपत्वान्मूर्त मनेक वास्माकमभिप्रेतं भवतापि च नियतिरूपं तत्वान्तरमने मूर्त वाभ्य पगम्यते इत्यादयोर विप्रतिपत्ति: अथामर्त्तमित्यभ्य पगमः तहि नतत्सुखदुःखनिबन्धनममूर्तत्वात् न खल्वाकाशममूर्तमनुग्रहायोपघातायवा जायनेपुङ्गलानामेवानुग्रहोपघातवि धानसमर्थत्वात् जमणुगहोवधायाजीवाणं पुग्गलेहिंतो इति वचनात् अथमन्यथा दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं तथाहिमरुस्थलीप्रभृतिषु देशेषु दुःखं शेषेषु सुखमिति तदप्यमत्तत्रापि तदाकाथस्थितानामेव पुलानामनुग्रहोपघातकारित्वात्तथाहि मरुस्थलोप्रायासुभूमिषु जलविकलतयानतथा 加諾器器影器器器需紫器器器默默罪狀张器梁柔梁器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy