________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir ** नंदी टी. * MHEMEHHHHHHHHHEWINKHNEY संभवात् उक्तञ्च हेतुत्वान्वयपूर्वेण व्यतिरेकेणसिद्ध्यति नित्यस्याव्यतिरेकस्य कुतो हेतुत्वसंभवः अर्थतहोघभयादनित्यमिति पज्ञाश्रयणं तर्हि तस्य प्रति क्षणमन्यान्यरूपतया भवनतो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याधातप्रसंगः नच क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितं अन्यञ्च यदिनियति रेकरूपां ततसं निबंधननिखिलकार्याणामेकरूपताप्रसंग: नहि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति तस्य नितुकत्वप्रसक्त: अथानेकरूप मिति पच्चो ननु सानेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते न खलु ऊपरेतरादिधरावेदमन्तरेण विहायसः पततामभसामनेकरूपताभवति विशेषणं विना यस्मान्नतुल्यां नाविपिष्टतेति वचनप्रामाण्यात् ततोऽवश्व तदन्यानि नानारूपाणि विशेषणानि नियते दकान्यभ्युपगन्तव्यानि तेषां च ना नारूपाणां विशेषणानां भावः किंतत् एवनियतेमवेदुतान्यत: यदिनियतेस्तस्था: स्वतएकरूपत्वात् कथं तबिवन्धनानां विशेषणानां रूपता अथ विचित्रका र्यान्यथानुपपत्त्या साविचित्ररूपाभ्य पगम्य ते ननु साविचित्ररूपताविशेषण बाहुल्यसंपर्कमन्तरेण न घटामंचति ततस्तत्रापि विशेषणवाहुल्यमभ्य पगन्तव्यं तेषामपि विशेषणानां भाव: किंततएव नियते वेदुतान्यत इत्यादि तदेवावर्तते इत्यनवस्था अथान्यतइति पक्षसदप्ययुक्त नियतिव्यतिरेकेणान्यस्य हेतुत्वे नानभ्यु पगमादिति यत्किञ्चिदेतत् किंवानेकरूपमिति पक्षाभ्युपगमेभवति: प्रतिपन्थिविकल्पयुगलमुपढौकते तहिमूत्तं वास्थादमत वायदिमतताई नामन्त रेणकमवप्रतिपन्न यस्मात्तदपि कर्मपुङ्गलरूपत्वान्मूर्त मनेक वास्माकमभिप्रेतं भवतापि च नियतिरूपं तत्वान्तरमने मूर्त वाभ्य पगम्यते इत्यादयोर विप्रतिपत्ति: अथामर्त्तमित्यभ्य पगमः तहि नतत्सुखदुःखनिबन्धनममूर्तत्वात् न खल्वाकाशममूर्तमनुग्रहायोपघातायवा जायनेपुङ्गलानामेवानुग्रहोपघातवि धानसमर्थत्वात् जमणुगहोवधायाजीवाणं पुग्गलेहिंतो इति वचनात् अथमन्यथा दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं तथाहिमरुस्थलीप्रभृतिषु देशेषु दुःखं शेषेषु सुखमिति तदप्यमत्तत्रापि तदाकाथस्थितानामेव पुलानामनुग्रहोपघातकारित्वात्तथाहि मरुस्थलोप्रायासुभूमिषु जलविकलतयानतथा 加諾器器影器器器需紫器器器默默罪狀张器梁柔梁器 For Private and Personal Use Only