________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० SNE समानत्वात् तथाहिख भाषोभावरूपोवास्यादभावरूपोवाभाव इत्यर्थरूपोप्य के रूपोवेत्यादि सर्वतदयस्थमेवावापि दूषणजालमुपढौकते अपि चयः स्वभाव स्वभाव आत्मीयोभाव इत्यर्थः स च कार्यगतो वा हेतुर्भवेत् कारणगतो वा न तावत्कार्यगतो यत: कार्ये परिनिष्यन्ने सति सकार्यगतः स्वभावो भविष्यति नानिष्यन्न 2 च कार्ये कथं स तस्य हेतः योहि यस्था लब्धलाभ संपायप्राय प्रायप्रभवति पितस्य हेतुकार्य च परिनिष्पन्नतया लब्धात्मलाभमन्यथा तस्वैवस्वभावस्थाभावप्रसङ्गात् ततः कथं स कार्यस्य हेतुर्भवति कारणगतस्तु स्वभावः कार्यस्य हेतरस्माकमपि सम्मत: स च प्रतिकारणं विभिन्न सेन सदः कुम्भो भवति न पटादिः छदः पटादिकारणस्वभावाभावात् तन्तुभ्योपि पटएष भवति म घटादि तन्तनां घटादिकरणे स्वभावाभावात् ततो यदुच्यते मदः कुम्भो भवति न पटादिरित्यादि सत्सव कारणगतस्वभावा भ्यु पगमे सिद्धसाध्यतामध्य मध्यासीनमिति ततोवाधामादधातियदिपि चोकमास्तामन्यत्कार्यजातमित्यादि तदपि कारणगत स्वभावांगीकारे समीचीनमे वावमयं तथाहि तकांकटकमुहाः खकारणवशतस्तथारूमा एव 2 नातो ये स्थालौं धनकालादि सामग्रोसंपर्केपि न पाकमन्न ते इति स्वभावञ्च कारणादभिन्न इति संर्व सकारण मेवेति स्थितं उक्तञ्च कातणगड उहेउकेण विनिट्ठोति निययकज्जम नयमोतउविभिन्नो सकारणं सबमेवतउ 1 यदपि च यदृच्छावा दिनः प्रलपन्ति न खलु प्रतिनियतो वस्तूनां * कार्यकारणभाव इत्यादि तदपि च कार्याकार्यादिविवेचन पटीयस्म मुखीविकलतासूचकमवगन्तव्यं कार्यकार णभावस्य प्रतिनियततया संभवात् तथाहि यः थालूकादुपजायते चालकः ससदैव सालकादेव न गोमयादपि च गोमयादुपजायते सालूक:गोमवादेव न शालूकादपि नचानयोरेकरूपता शक्तिवर्णा दिवेचि व्यत: परस्परजात्यन्तरत्वात् योपि च बङ्ग रुपजायते पतिः सोमि सदय वङ्ग रेष नारणिकाष्ठादपि योपि चारणिकाष्ठादुपजायते सोपि सर्वदारणि काष्ठादेव न वङ्गरपि यदपि चोक्त वीजादपि जावते कदलीत्यादि तत्रापि परस्पर विभिन्न त्वादेत देवोत्तरं अपि च यो कंदादुपजायते 樣兼業聚器業業業器紫薯業業業器影業器器叢叢器器器業 米米米器器聚黑米樂業業樂業张盜器縣器器架 For Private and Personal Use Only