________________ Sha ran Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी टी. तारतम्यं परिभाव्यते ततस्तस्य सर्वान्तिमः प्रकर्षः सर्वविषयोन भविष्यति तदसत् यतो मनोविज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवोपलवस्ततः . प्रकर्षभावोपि तस्य शास्त्राद्यालम्बन एवयुक्त्योपपद्यते न सर्वविषयः न खन्यविषयोऽभ्यासोऽन्यविषयं प्रकर्षभावमुपजनयति तथा अनुपलब्धेः उक्तः यानाद्यभ्यासत: शास्त्रप्रमत्येवावगच्छत साकल्पवेदिनन्त स्वकृत एवागमिष्यति पत्रोच्चते रह तावदिंद्रीय ज्ञानाश्रितस्तरस्तम भावोन ग्राह्योऽतौंद्रिव प्रत्यक्ष साधनायहेतो कपन्यासात् तथाहि सकल वस्तु विषयमतौंद्रिव प्रत्यक्षमिदानों साधयितमिष्टं ततस्तरतमभावोपि हेतत्वेनोपन्यस्तोऽतीन्द्रिय * ज्ञानस्येव वेदितव्योन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मात्यायोगात् साक्षाच्चातीन्द्रियग्रहणं न कृतं प्रस्तावादेव लब्धत्वात् अतीन्द्रियंच ज्ञानमि न्द्रियानाश्रितं सामान्य न दृष्टव्य तेन मनोधानमपि ग्टह्यते यदप्य क्त मनोचानस्यापितरतमभाव: शास्त्राद्यालम्बन एवेति प्रकर्षभावोपि तद्विषय एव युक्तइति तदप्यसमीचीनं शास्त्रादि अतिकांतस्थापि तरतमभावस्य सम्मवात् तथाहि योगिनः परमयोगमिच्छन्तः प्रथमत: शास्त्रमभ्य सितमु * द्यतते यथाशक्तिच शास्त्रानुसारेण सकलमप्यमुष्ठानमनुतिष्ठन्ति माभूस्किमपि क्रियायेगुण्य प्रमादाद्योगाभ्यासयोग्यता, सानितिकृत्वा ततोनिरंतरमेव * यथोक्तामुष्ठानपुरस्मरं शास्त्रमभ्यसतां शुद्धचेतसां प्रतिदिवसमभिवईन्ने प्रचामेधादिगुणास्ते चाभ्यासादभिवार्डमाना अद्यापि स्वसंवेदनप्रमाणेनानुभूयन्ते ततो नासिहाः ततः शनैः शनरभ्यासप्रकर्षे जायमाने शास्त्रमन्दर्शितोपाया वचनगोचरातीताः शेषप्राणिगणा संवेदनागम्याः सिविपदसम्पङ्घ तवः सूचना सूक्ष्मतरार्थविषयामनाकसमुखसत् स्कुटप्रतिभासाचानविशेषाचत्पद्यन्ते ततः किश्चिदूनात्यन्तप्रकर्षसंभषे मनसोपि निरपेक्षं मत्यादिचानप्रकर्षपर्यन्तोत्तर कालभाविकेवलज्ञानादतिनं सवितुरुदयात्प्राक् तदालोककल्पमशेषरूपादिवस्तु विषवं प्रातिभं ज्ञानमुदयात् तच्च स्पटाभत येन्ट्रियप्रत्यज्ञादधिकतरं नत्र * दप्रसिह सर्वदर्शनेष्यप्यध्यात्मशास्त्रषु तथाभिधानात् अथ प्रथमतो मनः सापेक्षमभ्यासमारबवाम् अभ्यासप्रकर्षतपजायमाने कथं मनोपि नालंबते 紫米米紫柴柴柴柴柴業蒸蒸米兼職兼職職能柴柴柴 集装胀號號號紫米諾諾蒂蒂蒂業兴紫张张张张燕张张精 For Private and Personal Use Only