________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. *****HIN ******* * उच्यते अत्यन्ताभ्यासप्रकर्षवशतो मनो निरपेक्षमपि यतत्वात् तथाहि तरणं शिक्षिकाम: प्रथमंतरंडमयेक्षते ततोभ्यासप्रकर्षयोगतस्सरणनिष्णातसरंडम परित्यजति एवं योग्यपिवेदितथ्यः ततः सर्वोत्कृष्टप्रकर्षसंभवेऽतीव स्कुट प्रतिभासं सकललोकालोकविषयमनुपममवाध्य केवलज्ञानमुदयते ततो यदुक्त शास्त्राद्यभासत: शास्त्रप्रमत्येवावगच्छत इत्यादि तदत्यन्तमध्यात्मशास्त्रयाथास्ववेदि गुरुसंपर्कवहिर्भूतत्वस्तचकमेव सेयं सादेतत्तारतम्यदर्शनादस्तु ज्ञानस्य *प्रकर्षसंभवानुमानं सतप्रकर्षः सकल वस्तु विषय इति कथं यं न खलखंघनमभ्यास तस्तारतम्यवदप्युपलभ्यमानं सफल लोक विषयमुपलभ्यते तदसत् *दृष्टान्तदाष्ट्रीतिकयोपैषम्यात् तथापि न लंघनमभ्यासानुपजायते किन्तु बलविशेषतः तथाहि समानेपि गमत्मकाथायगधावके योरभ्यामेन समानं लानं # उतच गालच्छाखामगबोसङ्गधनाभ्यासमन्तवे समानेपि समानत्वं लङ्घनस्य न विद्यते अपिच पुरुषयोरपि हयोः समानप्रथमयौवनयोरपि समानेष्यभ्यासे एक प्रभूतं लयितुं शक्नोति अपरस्तु स्तोकं तस्माइलसापेक्षं लानं माभ्यासमात्र हेतुकमभ्यासस्तु केवलं देहे वैगुण्यमात्रमपनयति तच्च बलं बौयान्तराय कमच्चायोपशमात् चयोपशमञ्च जातिभेदापेक्षौ द्रव्यक्षेत्राद्यपेची च ततो यस्य यावलं तस्य तावदेवलक्नमिति तब सकललोकविषयं जीवस्तु शांकडून / स्वरूपेण सकलजगत्प्रकाशनस्वभावः केवलमाचरणधनपटल तिरस्कृतप्रभावत्वात् न तथा प्रकाशन उक्तं च स्थितः थोतांशुषजीवः प्रकृत्याभावशुद्धय चन्द्रि कावच्च विधानं तदावरणमश्चयत् / ततो यथा प्रचण्डनै तपधन प्रहताधनपटलपरमाणव: शनैः शनैनिने हा भूयापगच्छन्ति सदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते तथा जीवस्थापि रागादिभ्यश्चित्त विनिवत्य कायवाक्नेष्टास संयतस्य सम्यक् शास्त्रानुसारेण यथावस्थितं वस्तुपरिभाव यतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकर्मपरमाणव: घनशनैनित्रेही भयान: प्रच्यवन्तेः कथमेतत्प्रत्ययमिति चेत् उच्यते दहाचानादिनि मित्तकं ज्ञानावरणीयादिकर्म तस्मात्प्रतिपक्षधानाद्यामेवनेऽवश्य तदात्मनः प्रच्यवते वक्तचबंधडू बहेव कम्मं पचाणाईहि कलामियमणोउ तहचेव नविव 米業業需諜案罪業課需萧翡業業業業諾需罪業需器 ****** For Private and Personal Use Only