SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. बक्खो महावो मुच्चईजेण१ चामावरणीयकर्मपरमाणु प्रच्यवनानुसारेण चात्मनः शनैः शनैर्ज्ञानमधिकमधिकतरमुखसति यदातुमानादिभावना प्रकर्ष बनाशेषज्ञानावरणीयादि कर्मपरमाणपगमतदा सकलाचपटलविनिमुक्तयांक इवात्मा लब्बयथावस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः ततो ज्ञानस्य प्रकर्ष : सकललोकविषयः अथवा सर्व वस्तुसामान्य न शास्त्र पि प्रतिपाद्यते यथा पञ्चासिकायात्मको लोक: आकाथास्ति कायात्मकच अलोक: किं चिहिशेषतच तुधिस्तियगलोकाकाथानां सविस्तरं तवाभिधानात् शास्त्रानुसारेण चज्ञानाभ्यासस्त तस्तरतमभावोपि ज्ञानस्य सकलवस्तुविषयएवेति प्रक घंभावस्त हिषयो न विरुध्यते लानंत समान्यतोपि न सकललोकविषयमिति कथमभ्यामतस्तत्प्रकर्ष :मकललोकविषयो भवेत् स्यादेतद्यद्यपि सा मान्यत: * शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाप्यभासतस्तत्प्रकर्ष: सकलबस्तुगताशेष विशेषविषय इति कथं चायने नह्यत्र किञ्चित्प्रमाण * मस्ति नच प्रमाणकं वचोविपश्चित: प्रतिपद्यन्ते विपश्चिता चितिप्रसङ्गात् तदसत् अनुमानप्रमाणसद्भावात् तच्चानुमानमिदं जलधिजलपलप्रमाणादयो वि शेषाः कस्य चित्प्रत्यक्षाः नेय वात् घटादिगतरूपादिविशेषवत् चेयत्वं हि ज्ञानविषयतया व्याप्त नच जलधिजलपलप्रमाणादिकमेषु विशेष षु प्रत्यक्षमन्त रेण शेषानुमानादि पानसम्भवस्तथा हिनतेविषेषा अनुमानप्रमाणगम्यालिङ्गाभावात् नाप्यागमगम्यास्तस्य विधिप्रतिष धमात्र विषयत्वात् नाप्युपमान गम्यास्तस्य प्रत्यक्षपुरस्मरत्वात् उक्तश्च नचागमेन यदसोविध्यादिप्रतिपादकः अथप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भव: नाप्यर्थापत्तिविषयाः सा हि दृष्टः श्रुतोवार्थोयदन्तरेणनोपपद्यते यथाकाष्ठस्य भाचिकाऽग्निर्दाहकशक्तिमन्तरेण तद्विषयावर्य ते नचदृष्टः श्रुतोवाकोप्यर्थस्तान् विशेषमन्तरेणनोपपद्यते ततोनापत्तिगम्यानचेतेविशेषाः स्वरूपेणनमन्ति विशेषात्र विना सामान्यस्यैवासंभवात् न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिमम्या नियनिखरूपतयानवगमात् प्रातिनैयत्वमेवच विशेषाणां स्वरूपमन्यथा विशेषहानैः सामान्यरूपताप्रसङ्गात् न च तेषां जेयत्वमेवासिविमिति बाध्यप्रभाव 諾器器器器器器器器器器器光器器器器器梁繼 寨器器柴柴柴柴業带张影器来带業職業养業兼差兼職器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy