SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun yanmandir नंदी टी. प्रमाणब्यभिचार प्रसङ्गार.थापि यदि केनापि प्रमाणेन न ज्ञादन्ते तर्षि प्रमाण पञ्चकं यत्र वस्तुरूपेन ज्ञायते वस्ख सत्ताव बोधार्थ तवाभावप्रमाणतेति वच * नाद भाव प्रमाणविषयाः परभावाख्यच प्रमाणमभावसानिमिष्यते अथच ने विशेषाः स्वरूपेनवावतिष्ठन्ते ततोभावप्रमाणव्यभिचार प्रसास्तवाहिपचे व्यायका सुप साध्वाविशेषाणां शेयत्वं प्रत्यक्षविषया तयाव्याप्यतइतिप्रतिवन्यसिद्धिः स्यादेतत् नेयत्वादिति हेतुर्विशेषविकहराथाहि घटादि गतारूपादि विशेष इन्द्रिय प्रत्र, यो गा प्रत्यक्ष सुपशबासततत् शेयत्वमिन्ट्रिय प्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्त निषितमत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्ष त्वमिन्द्रिय प्रत्यक्षविषय तया माधयति तच्चानिमिति तदयुक्त विरुद्ध लक्षणासम्भवात्तथाहि विकतोहे तसदा भवति यदायाधनोपजायते विबहोऽसति वाधकोइति वचनादत्र च बाधकं विद्यते यदिदि इन्द्रिय प्रत्यक्षविषयतया प्रत्यक्षत्वंभवेत् लतोस्मादृयामपिते प्रत्यच्चाभवेयुनंच भवंति तस्मादस्यायः प्रत्यक्षवेनासं घेदन मेष तेषामिन्द्रिय प्रत्याविषयत्वसाधने वाधकमिति न विशेषविकासः अन्य प्राह न विशेषविहता हेतोर्दूषणामन्यथासकवानुमानोच्छेद प्रसङ्गात् तथापि यथा धमोग्नि साधयत्यग्नि प्रतिबद्धतया महान स निश्चितत्वात्तथास्मिन् साध्यधम्मि ण्यग्न्यभावमपि साधयति तेनापिसा मानस प्रति बन्धनिश्चयात् तद्यथा नशोनाम्निना अग्निमान् पर्वतोमवत्वान्महानसबत् ततश्चैवं न कश्चिदपि हेतः स्यात्तनाच विशेष विवशताहेतोर्दोषः पादच प्रज्ञाकर गुप्नोपि यदि विशेषविकहतथा क्षिति: एन तुरिहास्ति न दूषित: निखिलहेत पराक्रम रोधिनीन दिनमा सकलेन विकहतायञ्चोकमथवास्तु यदि तथापि समेतावदेवजगति बस्विति न निश्चयइत्यादि तदप्यसारं यतोऽवधिज्ञानं तदावरण कर्मदेवक्षयोत्व ततोतीन्द्रियमपि तन्न सकल यस्तुविषयं केवल ज्ञानन्तुनि ल सकल ज्ञानावरण कर्मपरमाखपगम समुत्य ततः कथमिवतन्त्र सकल वस्तुविषयं भवेत् नातीन्द्रियस्य देशादि विप्रकर्षाः प्रतिव न्धकाः न च केवल प्रादुर्भाषे पावरणदेशस्थापि सम्भवततो यहस्तुः तत्सर्वभगवतः प्रत्यक्षमेवेति भवति सर्वतस्यैवमानो निचय: एतावदेवजगतिवस्वितिय EKEEKHEENIMEENEWHEREME**WHEEN WHEENEL 精涨紧张紫米紫米茶茶茶業業業業業聚著靠著著紫带 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy