SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsur Gyanmandir दयुक्तमशुच्यादि रसास्वाद प्रसङ्गति तदपि दुरन्त दौर्षपापोदयविभितमज्ञानतोभगवत्यधिक्षेप करणात् वोहि योग्भूतोऽशुच्चादिरसो येषाचप्राणिनां थाइड्तांप्रीतिमुत्पादयति बेषाञ्च विहन्त तत्वं तदवस्थतया भगबान्वेत्ति ततः कथमशुच्यादि रसास्वादप्रसङ्गः पथ यदि तटस्थतयावेति तहिन सम्यक् सम्यक्तन यथा स्वरूपवेत्ता ताई नियमत्वात्तदास्वादप्रसतिरक्तश्च तटस्थ वेन वेद्यत्वेतत्वेनावेदनं भवेत् तदात्मनातु बेद्यत्वेऽशुच्यास्वादःप्रसज्जतेतद सत्भवान्ति सकर्माकरणाधीन ज्ञानस्ततोरसं यथावस्थितम वश्यं जिन्हेन्ट्रियध्यापार पुरस्मरमास्वादएष जानाति भगवांस्तुकरणव्यापार निरपेक्षोऽतीन्द्रियज्ञानी ततो जितेन्द्रियव्यापारसम्पाद्याखाद मन्तरेणेव रसं यथावस्थितं तटस्थतयासम्यग् वेत्तौतिन कश्चिद्दोषः एतेन पररागादिवेदने रागोत्यादि प्रसङ्गा पादनम पास्तमवसेवं पररागादीनामपि यथावस्थिततया तटस्थेन स तावेदनात् वदयुक्त कालतो नाद्यनं त: संसारइत्यादि सदष्यसम्यग्युगपत्म व्येवेदनात् न च युगपत्मवैवेदमसंभविष्टत्वात् तथाहि सम्यग्जिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्ति कायादिस्वरूपस्य सामान्यतः पञ्चासिकायविज्ञानं युगपदपि जायमानमुपलभ्यते एवमशेषविशेषकलितपशासिका विज्ञानमपि भविष्यति तथाचायमर्थोन्यैरपि सको यथामकलयामार्थः स्वभ्य सः प्रतिभास ते मनस्येकक्षणेनैव तथानंतादिवेदनं यदप्य च ते कथमती संभाविवावेत्ति विनष्टानुत्पन्नत्वेन तयोरभावादितितदपि न सम्यक् यतो यद्यपीदानौंतनकाला पेक्षया ते असती तथापि तथातीतेकाले अलिष्ट यथावभाविवत्तियते तथा ते साक्षात्करोति ततो न कश्चित् दोषः स्यादेतद्यथा भवनिनिस्य तारतम्य * दर्शनात्प्रकर्षसम्भोनुमीयते तथातीर्थान्तरौवैरपि ततो यथा भवत्मम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यतामनु वते तथातीर्थान्तरीयसम्मतीर्थकरोप दर्शितां अपि सत्यतामन वीरन् विशेषाभावादन्यथा भवत्सम्मततीर्थंकरोपदर्शिता अपि असत्यता वीरन् अथ तीर्थान्तरीयसम्मततीर्थंकरोपदिष्टाः पदार्थरा * शयोऽनुमानप्रमाणेन बाधते ततो न तेशत्या: तदयुक्तमनुमान प्रमाणनातीन्द्रियज्ञानस्य बाधितमशक्यत्वात् पाच अतीन्द्रियान् संवेद्यान् पश्यंताण 諾諾器器光器洲器器端米米米諾將器紫光米諾米罪 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy