SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir 聚苯業業张张张業業养業業影業業装装業紧器深紫黑 चक्षषा ये भावान् वचनं तेषां नानुमानेन बाध्यते अथ सम्भवन्ति जगति प्रज्ञालवोन्मेष दुर्विदग्धाः कुतर्कशास्त्राभ्यामसम्पर्कतो बाचाला था विधतेन्द्र जालकौशलवशेन दर्शितदेवागम नभोवान चामरादिविभूतयः कोति पूजादिलक्षुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञावयमिति अ पाणसतएताय देव न जायते यदुत तेषां सर्वोत्तमप्रकर्षरूपमतीन्ट्रियनाममभूत् यदि पुनर्यथोक्तस्वरूपमतीन्ट्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यते अथच दृश्यतेवाधा ततस्त कैतषभूमयो न सर्वचा इति प्रतिपत्तथं तदेतदहत्यपि समान न समानमहचसि प्रमासम्बाददर्शनात् उक्तंच जनवरे हि वचसि प्रमासम्बाददृष्यते प्रमाणवाधा बन्येषामतो द्रवाजिनेश्वरः अथ पुरुषमानसमुत्व प्रमाणामतीन्द्रियविषयेन साधकं नापि बाधकमविषयत्वासमानक्षताया कि बाध्यबाधकभाष स्थाचोक समानविषया यमाहाध्यबाधकर्म स्थिति: पतोन्द्रियेवसंसारिप्रमाणं न प्रवत ते ततः कथमुच्यते तो वचसि प्रमाबाददर्शनं प्रमाणावाधावन्ये घामिति तदपि न सम्यक् यतो न भगवान् केवलमतीन्द्रियमस्मायाम शक्यपरिच्छेदमेवोपदिशति यदि पुनाथाभूतमपदिशेत न कोपि सहचन त:प्रवर्त ते अतीन्द्रियार्थ वचः सर्वेषामेव विद्यते परस्परविरुद्धं च ततः कथं तहचनतः प्रेक्षावता प्रत्तिः ततोऽषम्यं परान्पतिपादय यताभगव तापरैः शक्यपरिच्छेदमष्णु पदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्त षु वत्तथाप्रमाणन संवेदनं तसहिषयं सावकं प्रमाणमुच्यते विपरीतं तु बाधक अस्ति च भगवदुक्त षु शक्यपरिच्छे देवर्थेप्रमासंवाद: तबाहि घटादयः पदार्थायमेकानात्मका उक्तास्त चतथैव प्रत्यक्षतोनुमानतो वा निश्चीयते मोक्षोपि च परमानन्दरूपशास्वतिकसौख्यात्मक उक्तस्तत:सोपि युक्त्यासंगतिमुपपद्यते यत:संसारप्रतिपक्षमतो मोक्ष:संसारे च जन्मजरामरणादिदुःख हेतयो रागादयो च निम लमषगतो मोक्षावस्थायामितिन मोक्षेदुःखलेशस्यापि संभव: नच निम लमपगता रागादयाभूयो जायते ततस्तत्मोख्य गास्वतिकमुषवषय ते मनु यदि न तवरागादयता न तव मत्तकामिनोगाढालिङ्कनपीनस्तनापोडनवदनचुम्बन कराधातादिप्रभवरागनियन्धनं मुखं नापि हे पनिवन्ध प्रबल बैरि * 諾諾諾諾狀采潔器端洲岩洲洲洲米紫米洲器深渊浙 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy