________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmand 米米米米米米業器端器需諾米器米業架梁諾器 तिरस्कारापादनप्रभवं नापि मोहनिबन्धनमरवार समुज्यमात्मीयविनीत पुत्वचारप्रति बंधुवर्गमच्याससंभवच ततः कथमिव समोक्षोजन्मिनामुपादेवो भव ति च वीतरागस्य न सुखं योषिदालिङ्गनादिजं बौनडे घस्य च कुत: शत्रु सेनाविमर्दज वौतमोहस्थ न मुखमाओयाभिनिवेगलतत:किं तादृशातेनकृत्य मोक्षेणबमिना अपि चक्षुरादयोपि तत्र सर्वथानिवृत्तादृष्य ते ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यविशिष्टाचारभोजनेन यहाौनादौ पिपासापीडितस्य पाटला कुसुमादिवासित सुगन्धिशीतलसचिलपाने नोपजायते मुखं तदपि तत्र दूरतोपास्तप्रसरमिति न कार्य तेन तदेतदतीमा समीचीनं यतोयद्यपि रागादयः प्रथमतः क्षणामावरुवदायि तयारमणीयाः प्रतिभासते तथापि तेपरिणामपरंपरयाऽनन्तदुःसहमरकादिदुःखसंपात हेतबात: पर्यंतदारणतया विषावभो जनसमुत्वमिवन रागादिप्रभवं मुखमुपादेयं मे चावतां भवति प्रक्षावन्तोहि बङदुःखमपहाय यदेव बहुमुखं तदेवप्रतिपद्यंने यस्तस्तोकसुखनिमित्त बहु दुःखमाद्रियते सप्रेक्षावानेवन भवति किंतकुबुद्धिःरागादिप्रभवमपि च सुखमुक्तनीत्यायहुदुःखहेतुकमपवर्गसुखं यकांतिकात्यन्तिकपरमानन्दरूपंततस्तदे बत ववेदिनामुपादेव नरागादिप्रभवमिति यदिपुनर्यदपि तदपि सुखमभितषणीयं भवतस्ता पानशौण्डामा यम्मद्यपानप्रभवं यश्च गर्ता-धूकराणां पुरीष * भक्षणसमुत्थंयच्च रक्षमा मानुषमांसाभ्यवहारसंभवं यच्चदासस्य मत: स्वामिप्रसादादिहेतकं यदपि च पारसीक देशवासिनो मात्रादिश्रोणीसंगमनिवन्धनं * समवें भवतोहिज्जातिभावसति न संपद्यते इतिपानशौंडाद्ययभिलषणीयं अपिच नरकदुःखमप्राप्तस्वनतहियोगसंभवं सुखमुपजायते ततानरकदुःखमप्य * भिलषणीयं अथविशिष्टमेव मुखमभिलषणीय नयत्किञ्चित्तहिविशिष्टमेकांतेन न सुख मोक्षेएवविद्यतेनरागादौचक्षुरादौ या तस्यात्तदेवाभिलषणीयनशेषमि * ति योपि च सम्यग्दर्शनशानचारित्वरूपो मोक्षमार्गउक्तः सोपि युक्त्याविचार्यमाया प्रेक्षावतासुपादेयतामयते तथापिसकलमपि कर्म जालंमिथ्यात्वाचामप्रा चिसिादिहेतवं ततः सकलकर्मा निम्सनाय सम्यग्दर्शनाद्यभासएष घटते भाग्यत्तदेवं भगवदुपदिष्टेषु शक्यपरिच्छ देवर्थेषु प्रत्यक्षेष्वनुमेयेषु यथाक्रम 器送器器業器器米諾諾器諜諜諜諜杀器器器杀张業器 For Private and Personal Use Only