SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी. # प्रत्यक्षानुमानसंवाददर्शनामोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञोनसुगतादिरितिसितं तथाभटूंजिनस्य वीरस्य महावीरस्य जतिरागादि शव गणामिति जिनमोणादिकोनक् प्रत्ययस्तस्यभद्र भवतु अनेनापायातिशयमाह अपायोविच्चे घस्तस्यातिथयः प्रकर्षभावापायातिशयो रागादिभिः सहा त्यंतिकावियोगदत्यर्थः नन रागादिभिः महात्यति कोवियोगो संभवीप्रमाणवाधनात्तच्च प्रमाणमिदं यदनादिमन्नतदिनाशमाविथतियथाका पनादिम तच रागादयति किं विरागादयो धर्मास्तच धर्मिणोभिन्ना अभिन्नावा यदिभिन्नालाई सर्वेषामविशेषेण वीतरागावप्रसंग: रागादिभ्यो भिन्नत्वादृविव क्षित पुरुषवत् अथ भिन्नास तत्व येवभिगोप्यात्मनः शयः तदभिन्नत्वात् तत्स्वरूपबत्तथाच कुतस्तस्थवीतरागत्वं तस्यैवा भावादिति पत्रोच्यते पर यद्यपि रागादयो दोषातोरनादि मन्तस्तथापि कस्यचित् सीशरीरादिषु यथावस्थितवस्तु तत्वावगमेन तेषां रागादिना प्रतिपक्षभावनतः प्रतिक्षणमप चयोहश्यते ततः सम्भाव्यते विशिष्टकालादि सामग्रीसद्धाये भावनाप्रकर्षविशेष भावतो निम लमपिक्षयः अथ यद्यपि प्रतिपञ्चभावनातः प्रतिक्षणमपचयो दृष्टसथापि तेषामात्यंतिकाक्षयः संभवतीतिकथमवयंसच्यते चबवतथाविधप्रतिबन्धग्रहणात् तथापियौतस्पर्य सम्पाद्यारोमहर्षादय:शीतप्रतिपक्षस्य बन्ने दतायमिंदाउपलथा उत्कर्षे च निरत्वय विनाशवर्मा यस्ततोन्यत्रापि वाधकस्यमन्दतायांबाध्यस्थमन्दता दर्शनाहाधकोत्कर्षे या बाध्वस्य निरत्वय विनायोवे दितव्योन्यथा वाधक मन्दतायांमं दतापिनस्यात् अथास्तिज्ञानस्य ज्ञानावरणीयं कर्मवाधकं ज्ञानावरणीय कर्ममन्दतायां च चानस्यापि मनाक् मन्दता अथच प्रबलज्ञानावरणीय कर्मोदयोत्कर्षेपि न चानस्य निरत्वबोविनाश: एवं प्रतिपक्षभावनोत्कर्षेपि न रागादिनामत्यंतो पर दो भविष्यतीति तद युक्त विविवंचि माध्यंमत्रभू स्वभावभूतं सरकारि सम्पाद्य स्वभावभूतञ्च तत्र यत्वहभूस्खभावभूतं तन्त्र कदाचिदपि निरत्वयं विनाशमाविशतिज्ञानं चात्मनः सहभस्वभावभूतमामाच परिणामनित्यसतोत्यत प्रकर्षवत्यपि ज्ञानावरणीय कर्मोदयेन निरत्वयविनायो शानस्य रागादयस्त लोभादिकर्म विपाकोद 米米米米米器諜諜需繼张器器器器器器計業業 罪業業離罪恶黑米养梁兆流諾諾諾將離職就跳跳跳。 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy