SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 接影業器業影業器;茶業卷業紫米影影業器影影業 यसंपादितसत्ताकास्तत: कर्मणो निर्मलमपगमेते पि निर्मलमपगच्छति नत्वासतां कर्म पाद्यरागादयः तथापि कर्म निहत्तौ ते निवर्तते इति नाव* अयं नियमो न हि दहननिवृत्तौ तत्कृताकाटेङ्गारतानिवर्तते तदसत् यतइहकिञ्चित् कचिन्निवयविकारमापादयति यथाग्नि: सुवर्णे द्रवतां तथायग्नि निवृत्ती तत्क ता सुवर्णे द्रवतानिवर्तते किचित्पन: कचिदनिवर्त विकारारम्भकं यथा सएवाग्नि काष्ठेन खलुभ्यामता मात्नमपि काष्ठदहनकृतं तचित्तौ निवर्तते कम्म चात्मनिवत्वं विकारारम्भकं यदिपुनरनियविकाराम्भकं भवेत्ताई यदपितदपि कर्मणाकृतं नकर्मनिहत्तौनिवत यथाग्निनाश्यामता मानमपि काष्ठ कृतमग्निनिवृत्तौ ततयदेकदाकर्मणापादितं मनुष्यममरत्वं कमिकौटत्वमन्नत्वं शिरोवेदनादि तत्सर्वका तथैवाव तिष्टत नचेतत्दृश्यते तस्मान्निवत विकारारमकः कर्म ततः कर्म निवृत्तौ रागादौनामपि निवृत्तिः अवाडवाईस्पत्याने ते रागादयो सोभादिकर्म विणकोदयनिवन्धनाः किन्तु कफादि प्रतिहतकाः तथाहि कफहेतुकोराग: पित्तहेतुकोह पो वातहेतुकचमोड: कफादयश्च सदेवमविहिता; शरीरस्य तदात्मकत्वात्ततो न वीतरागत्वसम्भवः तद युक्तं रागादौना कफादिहेतुक वायोगात्तथा हिमवेतकोयोयं न व्यभिचरति यया धूमोऽग्निमन्यथा प्रतिनियत कार्यकारणभाव व्यवस्थानुपपत्तेः न च रागादय: कफादीवव्यभिचरन्ति व्यभिचार दर्शनात्तथाहि वातप्रकृतेरपि दृश्येते रागाह पौ कफप्रकृतेरपि हे धमोहोपित्त प्रकृतेरपि मोहरागौततः कथं रागादयः कफादिहेतुका: अधमन्य था एककापि प्रकृति: सर्वेषाणां पृथक् पृथग्जनिका तेनायमदोषति तदयुक्तमेवं सतिसर्वेषामपि जंतनां समरागादि / दोष प्रसक्तरवम्बंहि प्राणिना मेकतया कयाचित्प्रत्याभवितव्यं साचा विशेषेण रागादि दोषाणामुसादि के ति सर्वेषामपि समानरागादिनामसक्तिः अथास्ति प्रतिप्राणि पृथक् टयगवांतर: कमादीनां परिणतिविशेषस्तेन न सर्वेषां समरागादिताप्रसङ्गाः तदपि न साधीयो विकल्ययुगलानतिक्रमात् तथापि सोयवांतरः कफादीनां परिणति विशेष: सर्वेषामपि रागादौनामुत्पादक आहोच्चिदेकतमस्यैव कस्यचित्तबयद्यया पकतर्षि यावत्मपरिणति विश्वेष 將群聚米諾諾諾諾諾諾號涨紧张张若能將滿滿離職 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy