________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 業器米米米采架架架罪罪狀帶狀示器器器器器器需 स्तावदेव कालं सर्वेषामपि रागादौनामुत्पादप्रसङ्गः नचैक कालमुत्पद्यमानारागादयः सम्बेद्यन्ते कमेण तेषां वेदनान्न खलुरागाध्यवसायकालेह षाध्यवसायो मोहाध्यवसायोवासंवेद्य तेअथ द्वितीय पक्षस्तत्रापियावत् स कफादिपरणतिविशेषस्तावदेक एव कच्चिद्दोष: प्राप्नोतियथच तदवस्थ एव कफादिपरिणतिविशेषे सर्वेपि दोषा:कमेण पराहत्य पराहन्योपजायमानानुपलभ्यते अथादृश्यमान एवकेवल कार्यविशेष दर्शनोनीयमानसत्ताकदातन्तद्रागादिदोषहेतः कफादि परिणति विधेधोजावतेतेन पूर्वोक्त दोषावकाश: ननु यदि स परिणतिविशेष:सर्वथा ननुभूयमानस्वरुपोपिपरिकल्पते तहिकर्मैयकिनाभ्युपगम्यते एवं हि लोक शास्त्रमार्गोप्याराधितो भवति अपिच स कफादि परिणति विषेष: कुतस्तदाऽन्यान्य रूपेयोपजायते इति वक्तव्यं देहादितिचेत् ननु तदवस्थेपि देहे भवद्भिः कार्य विशेष दशन तस्तस्य स्थान्यथाभवनमपीष्यते तत्कथं तह नि नित्त नहि यदि विशेषेपि यतिक्रियते सविकारसचेतक इति वक्तं शक्यंनाप्यन्यो हेतुरूपलभ्यते तस्मात्तदप्यन्यथार भवनं कम्म हेतुकतयाद्रष्टव्यं तथाचतिकम्म वैकाभ्युपगम्यतां किमन्तर्गऽनातहेततया कफादि परिणति विशेषाभ्युपगमेन किञ्चाभ्यासजनितप्रमराः प्रायोरागादयस्तथाहि यथायथा रागादयः सेव्यन्ते तथातथाभि हिरेव तेषामुपजायते न प्रमाणिस्तेन समानेपि कफादि परि थति विशेष तदवस्थोपि च देख्यस्येच जन्मनि परत्ववायस्मिन् दोषेभ्यासः स तस्य प्राचुर्येण प्रवर्तते शेषस्तुमन्दतया ततोऽभ्यास संपाद्यकर्मोपचव रेतका एवं रागादयो न कफादिहेतुकाइति प्रतिपत्तव्यं धन्यच्च यदि कफ हेतुकोराग: स्यात्तत: कफहौरागढद्धिर्भवेत् पित्तप्रकर्षे तापप्रकर्षवत् न च भवति तदुत्कर्षोत्थपोडावाधित तयाघस्यैव दर्शनात् अथ पक्षांतरं सनीथा यदुतन कफरेतकोराग: किन्तु कफादिदोष साम्यहतकस्तथाहि कफादिदोषसाम्ये विरुहव्याध्यभावतो रागोडबोदृश्यते इति तदपि न समीचीन व्यभिचार दर्शनात् न हि यावत्कफादिदोषसाम्यं तावत्यवदेवरागोद्भवोनुभयते हे षायुद्भवस्था प्यनुभवात् न च यद्भावेपि यच भवति तत्ततकं स चेतसावक्तं शक्यं पपिचैवमभ्युपगमे ये विषमदोषास्तेरागिणो न प्राप्नुवन्ति अथच तेपि रागिणो *********WWWHHHHHHEWWWNM For Private and Personal Use Only