SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी० दृश्यते स्थादेतदलंच सूर्यातपत्वं निमिशुक्रोपचयहेतुकोरागोनान्यहेतुकइतितदपि न युक्तमेवंह्यत्य तस्मीसेवापरतयात्सुकच्चयत: क्षरत्क्षतजानां रागिता न स्थादयतेपि तस्याम प्यवस्थायां नि कामं रागियोदृश्यंते किञ्चयदिशुक्रस्यरागहेततातहि तस्य सर्व स्त्रीषुसाधारणत्वाचक स्त्रीनियतोराग: कस्यापि * भवेत् दृश्यते च कस्याप्येक स्त्रीनियतोरागः अथोच्थे त रूपस्थापि कारणवानुपातिशय लुब्धस्तस्यामेवरूपवत्यामभिरज्जतेन योधिदंतरे उक्तञ्च रूपातिशय पाशे न बोकतमानसा: स्वांयोषितं परित्यज्जरमंतयोषिदंतरेतदपिन मनोरमरूपर हितायामपि क्वापिरागदर्शनात् अथ तत्रोपचार विशेष: समीची नो भविष्यति तेन तत्राभिरज्यते उपचारोपिच रागहेतुर्नरूपमेव केवळ तेमा यमदोषइति तदपि व्यभिचार हयेनापि विमुक्तायां क्वचिद्रागदर्शनात्तस्माद भ्यास जनितोपचय परिपाकं कमैव विचिवस्वभावतयातदा तदातत्तत्कारणापेक्षंतव तवरागादिहेतुरिति कर्म हेतुकारणरागादय:एते न यदपिकश्चिदाह पृथि थादि भतानां धर्म एते रागादयस्तथाहिष्टथिव्यंधुभूयस्व रागतेजोवायुभूयस्व द्वेषोजलवायुभूयस्व मोहतितदपि निरासतमवसेयं व्यभिचारात्तवाहिय स्वामेवावस्थायांरागः सम्मतस्तस्यामेवावस्थायां इधोमोहोपिच दृश्यते ततए तदपियत्किञ्चित् तस्मात्कर्म हेतुरागादयस्सत् कर्म निहत्तौनिवर्ततेप्रयोगाश्चात्त्र येसहकारि संपाद्यायदुपधानादपकर्षिणतत्रतदत्यंत दृड्डौनिरन्वयं विनाश धर्मायो यथारोमहर्षादयो बङ्गि हौभावतोपधानादपकर्षिणश्च सहकारिकर्म संपाद्यारागादयति अत्र सहकारि संपाद्य इति विशेषणं सहभ स्वभाव बोधादि व्यवच्छेदार्थ यदपिच प्रागुपन्यस्त प्रमाणंयदनादि मन्नतहिनाशमा विश ति यथाकाशमिति तदण्यप्रमाणं हेतोरनै कान्तिकत्वात् प्रागभावेनव्यभिचारात् तथाहि प्रागभावोऽनादिमानपि विनाशमाविशत्यन्यथाकार्यानुत्पत्तेः भावनाधिकारी च सम्यग्दर्शनादि रत्नवयसंपत्मन्वितोवेदितव्यः इतरस्य तदनुरूपानुष्टान प्रवृत्त्यभावेन तस्वमिथ्यारूपत्वात् पाहचनाणी तमि निरयो चारित्तीभावणाए जोगोत्ति साचरागादि दोषनिदानस्वरूप विषयफलगोचरा यथागममेव मवमेयाज कुच्छियाणुयोगोषय विशुहस्यहोइ 羅米器器器器器器器器器點點器紫器業器器器器業 調器端端諾諾器端端謊諾諾諾諾諾諾諾諾諾諾米諾業需 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy