________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAS 養罪業職業器叢叢叢業業叢器裝業業器装器茶器茶 जीवस्मए एसिमोनिया) बुहाणनयसुदरं एवं 1 रूवं पिसंकिलेसोभियंगापौर माइलिंगोउ परमसहपच्चणीउ एयपि असोशंव र विस उयभंगुरोख लुगुणरहियो तहयतहतहा कबोरं पत्तिनिप्फलोकेवलं तुमुलं पणत्यायं 3 जन्मजरामरणाई विचित्तस्योफलंतु संसारो बुझजण : निज्यकरोए सोवितहाविहोचेव 4 अपिच सूत्रानुसारेण ज्ञानादिषु यो नरंक्य गाभ्यासतद्रूपापि भावनावेदितथा तस्थापिरागादिप्रति पक्षभूत त्वात् नहितत्ववृत्त्या सम्पग चानाद्यभ्यासेव्याहत्त मनस्तस्य स्त्रीशरीररमणीयकादि विषयेचेत: प्रवृत्तिमातनोति तथानुपर्यभात् सोच्होदनीया:पुन रेवमाहुनराम्यादि भावनारागादि क्लेशहाणिहेतः नेरात्यादिभाबनायाः सकलरागादि विपञ्चभूतत्वात्तथाहि नेरात्म्याषगतोनात्माभिनिवेश: भाम नोवगमाभावादात्मभिनिवेशाभावाञ्चन पुत्रधाटकलवादिष्वामीयाभिनिवेश: पात्मनोहिय उपकारी स पानीयोयच प्रतिघातकः सद्देष्यः यदात्वात्मेवन विद्यतेकिंतु पूर्वापर क्षणातुष्टितानुसंधाना: पूर्वर्वहेतुप्रतिवदा ज्ञानणा एवनयोत्पद्यते तदाक: कस्योपकर्ता उपघात कोवाक्षणानांक्षण मानावस्थाथि तयापरमार्थत उपक मपकवा अशक्यत्वात् तन्नतत्ववेदिनः पुत्रादिष्वामीयामि निवेशोनापिरिषु देषोयस्तुल्लोकानामात्मीयाद्यभिनिवेशः सो नादिवा सनापरिपाकोपानीतो वेदितव्यो तत्वमुखत्वात् ननुयदिन परमार्थतः कश्चिपुपकार्योपकार स्वभावस्ता कथमुच्यते भगवान्सुगतः करुणयासकल सत्वोपका रायदेशनांकृतवानिति क्षणिकत्वमपि च यद्येकांतेनाई तत्ववेदीक्षणानंतरं विनष्टः सन् न कदाच नाप्यभूयोभविष्यामीति जानान:किमर्थं मोक्षाव यनमारभते तदयुक्तमभि प्रायापरिज्ञानात् भगवान्हि प्राचौनायामवस्थायामवस्थित: सकलमपिजगत् राग धादि दुःख संकुलमभिजानानः कथमिदं सकलमपि जगन्मयादुःखावत व्यमिति समुत्पन्नचयाविशेषो नैरालय क्षणकत्वादि कमवगच्छचपिनेषा मुपकार्यमत्वानां नि:क्ल पक्षणोत्पादनाय प्रजाहे तो राजेवस्वसंततिम हो सकलजगत्वाचात्करण समर्थ वसंततिगत विद्यष्टक्षणोत्पत्तये यत्नमारभ्यते सकलजगत्याचात् कारमंतरेण सर्वेषामचविधान 养猪業兼差兼差器端著亲罪恶器装器苯器幕幕幕都带 For Private and Personal Use Only