________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी सुपका मशक्यत्वात्ततः समुत्पन्न केवलज्ञान: पूर्वाचित रूपाविषेष संस्खारवयात् कृतार्थोपि देशनायांप्रवर्तते इति तदेवं श्रुतमप्यात्म प्रञ्चयानिर्दोषं नैरामा दिवस्तु तत्वंपरिभाव्यभाव तस्तथैवभावयतोजतोर्भावना प्रकर्षविशेषतो वैराग्यमुपजायते सतोमुकिलामः यस्खामानमभिमन्यते न तस्य मुक्तिसंभवो यत चामनिपरमार्थ तयाविद्यमानेतबस्नेहः प्रवर्तते ततःस्ने वयाच्चत म खेषुपरितर्षवान् भवति दृष्यावशाच्च सुखसाधनेषु दोषान सतोपितिरस्कुरुते गुणांचभूतानपि पश्यति ततोगुणदर्शोसन्तानिम मत्व विषयकरोतितस्त्रात् वावदामाभिनिवेश: सावत्वंसार: पापचयः पश्यत्यात्मानं तवास्यामितिया * खत:सहनेहाच्च सुखेषुष्य तिटणादोषा सिरकते। गुणदोपरित्तयन्ममेति समाधनान्यपादत्त तेनात्याभिनिवेथोयावत्ता वामसंसारे 2 तदेव * सत्यमन्तःकरणकृता वा समहामो हमयीयसाविलसितमात्मा भावेचंधमोचाद्य काधिकरणवायोगात्तथाहि यदि नामाभ्युपगम्यते किन्तु पूर्वापरक्षण टितानुसन्धानाचानक्षणा एव तथा स सत्यन्यस्य बन्धो न्यस्य मुक्तिरन्यस्य क्षुदन्यस्य स्वप्तिरबोनुभविता अन्यस्मर्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधि रहितो जायते अन्यस्तपः परिक्ले शमधिसकते अपरः स्वर्गसुखमनुभवति अपर:शास्त्रमभ्यसितमारभ्यतेमन्यो अधिगतशास्त्रार्थों भवति नचैतन्य,क्तमतिप्रस झात् सन्तानापेक्षया बन्धमोक्षाद्य काधिकरस्यमिति चेबसन्तानस्यापि भवन्तेनानुपपद्यमानत्वात् सन्तानोहि सन्तानिभ्यो मिन्नोवास्थादभिन्बो वा यदि * भिन्न स्तहि पुनरपि विकल्पयुगलमुपदौकते स किल नित्यः क्षणिको वा यदि नित्य स्ततो नतस्य बन्धमोक्षादि सम्भव आकालमेव स्वभावतया तस्यावस्था चिल्यानुपपत्त: नच नित्यं किमप्यभ्युपगम्यते सर्व चणिकमिति वचनात् पय चणिकताई तदेव प्राचीनं बन्धमोक्षादिवेयधिकरण्य प्रसक्तं अथाऽभिव इति पक्षस्तईि सन्तानि न एव न सन्तानस्तदभिन्नत्वात्ततस्वरूपवत् तथाच सति तदवस्यमेव प्राक्तनं दूषणमिति स्यादेतच कश्चिदन्यः क्षणेभ्यः सन्तान: किंतु यएव कार्यकारणभावप्रबंधन क्षणानां भावः सएव सन्तानः ततो न कश्चिद्दोषः तदप्ययुक्त भवनाते कार्यकारणभावस्थाप्यघटमानत्वात् तथा प्रती 萧紫米諾諾諾米諾諾諾米米米米蹤器器業需諾器米雅 杰諾諾罪業業杰器端器業米米米米米米米米米 For Private and Personal Use Only