________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir त्यसमुत्पादमाव कार्यकारणभावस्ततो यथा विवक्षितषटचणानन्तरं घटक्षणतथा पटादित्तणा कपि यथाचब टक्षणात् प्रागनगारो विवक्षितो घटना स्तथा पटादिक्षणा अपि ततः कथं प्रतिनियतकार्यकारणभायादगम: किञ्च कारणादुपजायमानं कार्य मतो वा जायेत असतो वाचदिसतसहि कार्योत्पत्ति [ कालेषि कारणं सदिति कार्यकारणयोः समकालता प्रसङ्गः न च समकालयो: कार्यकारणभाव इथ्यते भावपत्याद्यविशेषात् घटपटादीनामपि परस्परं . कार्यकारणभावप्रसङ्गः अथामत् इति पक्षस्तदथ्ययुक्तमसत: कार्योत्पादायोगादन्यथा घरविषाणादपि तदुत्पत्तिप्रसक्त : नचात्यं नाभावप्रध्व'साभावयोः कोपि विशेष: उभयत्रापि वस्तुस वाभावात् साभावे वस्त्वामीत्त न हेतुरितिचेत् तदासीत्तदान हेतरन्यदानाहेतरिति साधीतत्यव्यवस्थितिः अन्यच्चतनावे * भाव इत्यवगमे कार्यकारणभावावगम: सच तदावे भाष: किं प्रत्यक्षेण प्रतीयते उतानुमानेन न तावत्प्रत्यक्षेण पूर्व वस्तुगतेन हि प्रत्य क्षण पूर्व वस्तुपरिछिन्न मुत्तरवस्तुगते ननत्तरं न चैते परस्परखरूप मेव गच्छतो नाप्यन्योनुसन्धाता कञ्चिदेकोभ्य पगम्यते ततएतदनन्तरमेतस्य भाव इति वायमयगमः नाप्यनु मानेन तस्य प्रत्यक्षपूर्वत्वातविलिङ्ग लिङ्गि संधंधग्रहणापूर्वकं प्रवर्ततेलिङ्गलिङ्गिसम्बन्धञ्च प्रत्यक्षेण ग्राह्योनानुमानेनानुमानेन ग्रहणानवस्था प्रसक्त : नच कार्यकारणभावविषये प्रत्यक्ष प्रावर्तिष्ट ततः कथं तत्वानुमानप्रवृत्तिः एवं ज्ञानक्षणयोरपि परस्परं कार्यकारणभावावगमः प्रत्यक्षो वेदितव्यः तत्रापि खेन वन स्वसम्बेदने न स्वस्थर स्वरूपस्य ग्रहणे परस्परस्वरूपा नवधारणादेतदनन्तरमामुत्पन्न मतस्य चाई जनकमित्यन वगते मनभवन्य तेन कार्य कारणभावो नापि तदवगमस्ततो याचितकमंडनमेतदेकसन्तति पतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति एतेन यदुच्यते उपादेयोपादानक्षणानां पर स्परं वास्यवासकभावादुत्तरोत्तरविशिष्टर तरक्षणोत्पत्तेः मुक्ति सम्भव इति तदपि प्रतिचिप्तमवसे यं उपादानोपादेयभावस्यै वोक्तनीत्यानुपपद्यमानत्वात् यो पि च वास्यवासकभाव उक्त: सोपि बुगपद्भाविनामेवोपलभ्यते यथातिलकुसमानां उक्तं चान्यैरपि अवस्थिता हि वास्वन्त भावाभावैरवस्थितः तत्कथमुत्पादे 梁諾諾示器器端深深崇器業諾器狀张器法器器器奖 諾諾器器张东梁器杀器器洲際梁常兴點點器需器恭器 For Private and Personal Use Only