SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 通業業業辦點點點狀架需誤器器業器器樂器器業器 योपादानक्षणयोर्वास्थ वासकभावपरस्परमसाहित्यात् उक्तंच वास्त्र वासकयो व समाहित्याचवासना पूर्वक्षोरनुत्पन्नोवास्य तेनोत्तरक्षण: उत्तरेण * विनष्टत्वान्न च पूर्वस्य वासनायपिच वासनावासकान्त्रिावास्यादभिन्ना वा यदिभिन्नाताई तया शून्यत्वान्नै वान्यं वास्यते वस्वन्तरवदथाभिन्नाताई नवास्थै वासनायाः संक्रान्तिरेवं वासकस्यापि संक्रांति सदभिन्नत्वात् तत्स्वरूपवत् संक्रांन्ति तर्हि अन्ययप्रसङ्ग इति यत्किञ्चिदेतत् यदप्युक्तं सबालमपिजगत्र ग *षादि दुःखसंकुलमभिजाना न: कथमिदं सकलमपि जगन्मया दुःखादुइ व्यमित्यादि तदपि पूर्वापरासम्बई बन्धकीभाषितमिव केवलधार्यसूचकं यतो भवन्म तेन क्षणा एव पर्वापरक्षणबुटितानुगमा: परमार्थः सन्तः क्षणानां चावस्थानकालमानमेक परमाणव्यतिक्रममात्रमतएवोत्पत्ति व्यरिरेकेा नान्या तेषां क्रियासङ्गतिमुपपद्यते भूतिया कियासैवकारकं सैव वोच्यते इति वचनात्ततो ज्ञानक्षणाना मुत्पत्त्वनन्तरं नमनागप्यवस्थानं नापि पूर्वापरक्षणा भ्यामनुगम: तस्मान्न तेषां परस्परस्वरूपावधारणं नाप्य त्यत्त्वनन्तरं कोपि व्यापारस्ततः कथमोंयं मे पुर: माचात्प्रतिभासते इत्येवमर्थ नियमात्रम नेकक्षणसम्भवि अनुस्य तमुपपद्य ते तदभावाच्च कुतः सकलजगतो रागद्देषादिदुःख संकुलतथा परिभावनं कुतोवा दोधतरकालानुसन्धानेन शास्त्रार्थचि न्तनं यत्प्रभावत: सम्यगुपायमभिज्ञानं यत्पाविशेषान्मोचाय घटनं भवेदिति ननु सर्बोयं व्यवहारो ज्ञानक्षणमन्तत्यपेक्षयानेक क्षणमधिकृत्यतत् केयमनुप पत्तिमद्भाव्यते उच्यते सुकुमारप्रचो देवानां प्रियः सदैवसप्तटिकामध्यमिष्टान्नभोजनमनोनयनीयययनाभ्यासेन सुषेधितो नवस्तुतायात्म्यावगमे चित्त परिक शमविसहसे तेनास्माभिरूकमपि न सम्यगवधारयसि ननु ज्ञानक्षणसन्ततावपि तदवस्यवानुपपत्ति स्तथा हि चैकल्पिका अवै कल्पिकावाज्ञान क्षणा: परस्परमनुगमाभावादविदितपरस्परस्वरूपाः नच क्षणादूईमवतिष्ठन्त ततः कथमेष पर्वापरानुसंधानरूपो दीर्घकालिकः सकल जगदुःखिताप रिभावनशास्त्रविमर्थादिरूपो व्यवहार उपपद्यते पक्षियौ निमीत्य परिभाव्यतामेतत् यदप्य च्यते खग्रन्थ षु निविपकमकारमुत्पन्न पूर्वदर्शनाहि अE 器器张器器器器器紫紫羅諾器蹤器希業業業需罪業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy