________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी० तदानीमन्ये न सर्वचन निश्चयतो विज्ञायतामिदानौंतु स कथं भावते उच्चते दानौंतु सम्प्रदायादव्यात प्रवचनार्थ प्रकाशनाच्च यदण्यवादीत् कृषभ: * सर्व क्षो वईमानस्वामि सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि तदप्यमारमागमा यं कल्पोयोवः सर्वन उत्यवते तेन तत्तत्कल्पवर्तिनां तीर्थकृतां सर्वेषा - * मष्यवश्व चरितानि वक्तव्यानि ततोन ऋषभाद्यभिधानमर्थवादः बदष्यभिहित नाप्युपमान प्रमायागम्य इत्यादि तदप्ययुक्तमेकं सब यदा व्यवहारतो यथावहिनिश्चित्यान्यमपि सर्व व्यवहारत: परिचाय एषोपि सर्वइति सवारति तदा कर्थनोपमान प्रमाणविषयः अर्थापत्तिगम्योपि भगवान् अन्यथा गमार्थस्य परिज्ञानासम्भवात् न खल्खतौद्रियार्थ दर्शनमन्तरेणागमस्यार्थातीन्द्रिय: पुरुषमावेण यथावदवगन्तुशक्यते तत भागमार्थ परिचानान्यथानुपप * यासर्वज्ञोऽवश्यमभ्य पगन्तव्यः एतेन यदुक्तं प्राविमिदानों सर्वज्ञेनागमा देव धर्माधर्म व्यवस्था सिहेरिति तत्प्रतिक्षिप्तमवसेयं सर्वज्ञमन्तरेणागमा * स्यैव सम्यक् परिज्ञानासम्भवात् यच्चोक्तं सर्वयख जानाति भगवान् केन प्रमाणेनेत्यादि तत्व प्रत्यक्षेति पक्षदपि च प्रत्यक्षमतौन्द्रियमवसेयं ननु तवा प्य तं तस्यास्तित्वे प्रमाणाभावादिति चक्रमिदमयुक्त तत्त तदसित्वेऽनुमान प्रमाण सद्भावात् तच्चानुमान मिदं यत्तारतम्यवत्तवातिम प्रकर्षभाक् यथा * परिमाणं तारतम्यवच्चरं चानमिति नचायम सिहोहेतु स्तथाहि दृश्यते प्रतिप्राणी प्रचामेधादि गुणपाटव तारतम्यं चानस्य ततो वध्यमस्य सर्वान्तिम * प्रकर्षण भवितव्यं यथा परिमाणस्याका सर्वान्तिम प्रकर्षश्च ज्ञानस्व सकल वस्तुस्तोम प्रकाशकावं अथ यद्विषयस्तरतमभावः सन्तिम प्रकर्षोपि तहिषयएव युक्तस्तरतम भावचेन्द्रियाश्रितस्य ज्ञानस्थोपलब्धस्ततः सन्तिम प्रकर्षोपि तस्यैवेति कथममीन्द्रिय भानसम्मषः इन्द्रियाश्रितस्यसच ज्ञानस्व प्रकर्ष भावे पिन सर्व विषयतातस्य सूक्ष्मादाव प्रहको अथोच्चते मनोचाममप्यतीन्द्रिय ज्ञानमुच्यते तस्य च तरतमभाव: शास्त्रादौदृष्ट एव तथाहि तदेव था कवि* त्झटित्वेव पतति अथ धारयन्ति अपरस्तुमंदं बोधतोपि कश्चित् सुकुलितार्थावबोधम परोवशिष्टावयोधमेव मन्यास्वपि कशास्यथा योगं मनोविज्ञानस्य 羅諾諾諾諾諾諜諜諜諜諜諜諜諜諜器端累紧器器 柴柴柴能兼器米类米業罢業聚苯那张黑跳来跳跳號號 For Private and Personal Use Only