SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नकवा विनासौनकथाविनबिनकवाविनभविभई धुवानीया सासया पक्वथा अव्वया पव्वाबाहा अपडियानिच्चा इति अनिवागमे यथा संसारी संसार नंदी टी. पर्यटति यथा कर्मणामभिसमागमो यथाच तपः संयमादिना कर्मचामपगमे केवलाभिव्यक्ति स्तथासर्व प्रतिपाद्यते तिमिह पागमावर्षाः यदष्य कसपौ रुषेयोवा पौरुषेयो वा इति तत्वाऽर्थतो पौरुषेयः सच न सर्वधप्रकाशितत्वादेव प्रमाणं किंत कथंचित् खतोपि निश्चिता विपरीतप्रत्ययोत्पादकत्वात्ततो ने तरेतराश्रयदोषप्रसङ्गः सर्वप्रणीतत्वावगम्य भायेपि निश्चिता विपरीतप्रत्ययोत्पादकतया तस्य प्रमाणानिन्नयात्रत: सर्वसिहिः अथैवमागमात्मनः में सामान्यत: सिद्ध्यति न विशेषनिर्देशन यथायं सर्वच इति ततः कथं सर्वत्रकालेपि सर्वज्ञोयमिति व्यवहारः उच्यते दृष्टचिन्तितसकलपदार्थप्रकाशनात् तथा हि यत् यत् भगवान् एच्छते यच्च यच्चस्व चेतसि प्रष्टाचिन्तयति तत् तत्यवं प्रत्ययपूर्वमुपदिशति ततो सौचायते यथा सर्वेक्ष इति तेम यदुच्यते भट्ट नसर्वज्ञो साविति य तत् तत्कालपि युभुत्व भि: तत् भानशेयविज्ञानरहितर्गम्यते कथमिति तदपास्त दृष्टव्यं पृष्टचिन्तित सकलपदार्थ प्रकाशनेन तस्य सर्वज्ञत्व * निश्चयात् नन्वेवं व्यवहारतो निश्चयो न निश्चयतो निश्चयतो हि तदा सर्व वेदि विदितो भवति यदातत्यं सर्व विदित्वा सर्व व संवादोग्टह्यते न चै तत्कत्तुं शक्यं अधेकत्र संबाद दर्शनादन्यत्रापि म संवादी द्रष्टव्यः एवं तर्षि मायावी बहु जल्पाक: सर्वोपि सर्वधः प्राप्नोति तस्याप्य कदेशसंवाद * दर्शनादाह च एक देशपरिज्ञानं कस्य नामनविद्यते नहोकं नास्ति सत्यार्थ पुरुषे बहुजल्पिनि तदयुक्तं व्यवहारतोपि निश्चयस्य सम्यग् निश्चयत्वात् * वैयाकरणादि निश्चय तत् तथाहि वैयाकरमाः कतिपय पृष्ट शब्दव्याकरणादय सम्यग् वैयाकरण पूति निश्चियते एवं पृष्टचिन्तितार्थ प्रकाशना * सर्वज्ञोपि न चैवं मायाविनोपि सर्वचत्व प्रसङ्गः मायाविनिसर्वेषु प्रष्टाचार्थेषचिंतितेषु संवादायोगात् निपुणेनच प्रतिपना भवितव्य पथ वैयाकरणो *न्य न वैयाकरणन सकल व्याकरण थानार्थ संवादानिश्चयतोपि घात शक्य ने ननु सर्वक्षोप्यान्यन सर्वचन यथावत् चात' शक्यते एवेति समानं पथ 業業業業業器狀器器需諾米諾諾梁器業業業器罪黑 諾器器兆業諾諾器器溫器需整器器张器能器器樂器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy