SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahajan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir बते तत्कथमपत्तिगम्यस्तदेवं प्रमाणपंचकाहत्तरभावप्रमाषमेव सर्वन कोडौकरोति उतच प्रमाणपक्षकं यत्र यस्तुरूपेन ज्ञायते वस्वसत्तावबोधार्थ तवाभावप्रमाणतार पपिच सर्ववस्तु जानाति भगवान् केन प्रमाणेन किं प्रत्यक्षेण उत यथासम्भव सर्वेरेवप्रमाणैः तत्र न सावत्प्रत्यक्षेण देशकाविप नंदी टी. कटेषु सूचो ष्वमतेषु च तस्यामहत्तरिन्द्रि याद्यामगोचरत्वात् यदि पुनशबापौन्द्रियं व्याप्रियेत तर्षि सर्वः सर्वत्रो भवेत् अथेन्द्रिवप्रत्यक्षादन्यदतीन्द्रिवं *प्रत्यचन्तस्यास्ति तेन सर्वजानातीति मन्येथाः तदप्ययुक्त तस्यास्तित्वे प्रमाणाभावात्नच प्रमाणमन्तरेणप्रमेयसिद्धिः सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्त: अथवा स्त तदपि सर्व मेतावदेव जगति बखिति न निश्चयो न खखतीन्द्रियमध्यवधिनानं सर्ववस्तुविषयं सिहं तवपरिच्छिन्नानामपि धर्माधर्मास्तिकावादीना सम्मवादेवं केवलचानापरिछिन्नमपिकिमपिषतु भविष्यतीत्यायकाननिय सर्वविषयेकेषक्षचानंयनुसक्यं तथाचकुत:सर्वस्यापि स्वयमात्मनःसर्वविनि यः पच यथायथं सर्वेरेव प्रमाणे सर्व वसुजानातीति पक्ष: नन्वेवं सति य एषागमे कतपरिश्रम: सएष सर्वज्ञत्वं प्राप्नोत्यागमस्य प्राय: सर्वार्थविषयत्वात् तथाच का प्रतिविशेषो बढमानस्खाम्यादौ बेन सएष प्रमाणमिष्यते तन मिनिरिति अन्यच्च यथावस्थितसकलवस्तुबेदी सर्वभइष्यते ततोऽशुच्यारसाना मपि यथावस्थिततया सम्बेदनादशुच्यादिरसास्वादप्रसङ्गः पाच अशुच्यादिरसास्वाद प्रसङ्गच्चानिवारितः किश्च कालतो नाद्यनन्त: संसारो जगति च सर्व दाविद्यमानान्यपि वस्त न्यनन्नानि तत: संभारवस्तूनि च क्रमेय विदन् कथमनंतेनापि काले न सर्ववेदी भविष्यति उक्तं च क्रमेण वेदनं कथमिति पत्र प्रतिविधीयते तब बत्तावदुक्त' सर्वजगदुद्योतकत्वं भगवत: केनप्रकारेण प्रतीयते इत्यादि तवागमप्रमाणादिति बमः सचागम: किञ्चित्रित्यः प्रवाहतोनादि त्वात्तथा हि यामेव हादशांगीकल्प लताकल्यां भगवान् ऋषभस्वामी पूर्वभवेधीतवान् अधीत्य च पूर्वभवे इस भवे च यथावत्पर्युपास्वफचभतकेवलज्ञानमवा प्रवान् तामेवोत्पब केवचनान: सन् शिष्य भ्य उपदिशति एवं सर्वतीर्थकरघपिद्रष्टव्यं ततो सा वागमोर्थरूपापेक्षया नित्वः तथाच वश्चति एसा दुवालसंगो 辉旅游地米黑米米米米聚苯苯基苯装韩能解除的部来 程部联席能涨涨涨涨养米米米涨涨涨涨游跳跳涨涨涨涨 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy