SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टौ 米米米米諾諾諾杂業諾諾業業業業業業業業業 तवन तावत्प्रत्यक्षेण भगवतश्विरातीतत्वात् भषिच परविज्ञानं सदैव प्रत्यक्षा विषयोतींद्रियत्वात्सतसादा विपिन प्रत्यक्षेणग्रहणं नाप्यनुमानेन तधि लिंग गिसंबंध मणपुरधार मेव प्रवर्तते लिंगलिंगिसंबंध ग्रहांच किं प्रत्यक्षेण उतानुमानेन तवन प्रत्यक्षेश्च सर्व वेदमस्यात्यंत परोक्षतया प्रत्यक्षेण तस्मि मस्टडीते सेन महविंगस्याविना भाव निश्चया योगात् नचानिश्चिताविनाभावंलिंग लिंगिनोसधमतिप्रसंगात् यतः कुतश्चिद्यस्यतथवा प्रतिपत्तिप्रसक्ने नाप्प अमाने सिंगलिंगि संबंध ग्रहणम नवस्थाप्रसंगात् तथाहि तदप्यनुमान लिंगलिंगि संबंध आणतोमवेत् ततस्तत्रापि लिंगलिंगि संबंध अक्षणमनुमानांतरा कर्तव्यतत्रापि चेयमेव वात्त त्यनवस्थानाप्यगमत: सर्ववेदनविनिश्चयः सहिपौरुषेयोवास्यादपौरपेयोवापौरुषेयोपि सर्वच तोरय्यापुरुष कृतोवातवन ताव सर्वशक्त: सर्वज्ञासिबै सर्वचचतत्वस्यैवाविनिश्चयात् अपिञ्चैव मभ्य पगमेसती तरेबराश्रय दोषप्रसंग: तयाहि सर्वच सिहोततत्कृतागमसिद्धिः तत् कृतागम सिवीच सर्वसिद्धिः अथरण्यापुरुष प्रणीतइतीति पक्षस्तहिन सप्रमाण मुन्मत्तक प्रणीतशास्त्रवत् पप्रमाणाञ्च तस्मान्न सुनिश्चित सर्व मिहिरप्रमाणात् प्रमेवासिवेरन्यथा प्रमाणपर्येषधं विथीयेत अथापौरुषेवदति पक्षस्तईि ऋषभः सर्वज्ञोवई मानस्वामी सर्वज्ञइत्यादिरावादः प्रानोति ऋषभाद्य भावेपि * मावात् तथाहि सर्वकल्पस्थायी पागम ऋषभादयस्वधुनातन कल्पवर्तिनस्तऋषभाद्य भावेपि पूर्वमप्यस्वागमस्यैव मेव भाषात्कथमे तेषां ऋषभादौनामभि धानं तवपरमार्थ सप्तम्यादर्थवादएषनसर्वच प्रतिपादनमिति पपिच यद्यपौरषेयागमाभ्युपगमस्तर्षि किमिदानौं सर्वज्ञेन पागमादेवधर्माधर्मादि व्यवस्था सिक तस्माबागमगम्यः सर्ववेदीनाप्य पमानगम्यः तस्यप्रत्यक्ष पूर्वकत्वात् तथाहि प्रत्यक्षसिद्ध गोपिंडस्य यथागौ सथागवयइत्यागमाहित संस्कारस्थाट व्यां पर्यटतोगवय दर्शनानंतरं तवाम प्रतिपत्तिरुपमानं प्रमाणं वयं तेन चैकोपि सर्वज्ञः प्रत्यक्षसिहो येन तत्मादृश्यावष्टं भेनान्यस्य विवक्षितपुरुषखोप मानप्रमाणात सर्वतरति प्रतीतिर्भवेत नाप्यर्थापत्तिगम्यः माचि प्रत्यक्षादिप्रमाणगौचरीकतार्थान्यथानुपपत्या प्रवर्तते नच कोप्यर्थः सबनमन्तरेणोपप 朱諾器業器未米米米米米米米諾諾諾架業米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy