________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - 格莱雅黑米黑米养業涨業紫紫著驱器聚苯基苯器將職業 *तिशव हारेण स्तुतिमभिधित्म राह भद्रमित्यादि भद्रकल्याणं भवतु कस्य सर्वजगदुद्योतकस्य सर्व समस्तं जगत् लोकालोकात्मकं उद्योतयति प्रकाशयति केवल शानदर्शनाभ्यामिति सर्व जगदुद्योतकसस्य भद्रापुष्यशेम सुखहितार्थ हितराशिषौति विकल्पेन चतुर्थी विधानात् पद्यपि भवति यथा भायुष्य देव दत्ताव मायुष्य देवदत्तस्य पनेन ज्ञानातिशयमाच ननु विशेषेतदुपादीयते यत् भवति संभवेव्यभिचारेच विशेषणमिति वचनात् नच सर्वजगदुद्योतकत्वं संभवति प्रमाणेनाग्रहणात् तथाहि सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते उतानुमानेन पाहोच्चिदागमेन उताक्षोउपमानत अथवार्थापत्त्या नोयगम मह जिणस्म वीरस्म भह सुवासुरनमंसियस्ममध्यरयस्थ 3 गुणभवणगहण सुयरयण भरियदंसणवि टायी मुरवीरपुरुषसदाचारीछताछेरभ० भद्रतेकल्याणहोज्योश्रीअनंत चानीनोस० नेजिणेभगवंवेसर्वजगतमे वर्षखोकालोकनो स्थापनानप्रज्ञावकरील. प्रकास्योद्योतकीधोभ० भद्रकल्याणकोज्योतेजि जिणेजीतीछे पाठकर्मनी 14 प्रकृतिघातीचधातीकसर्वतम. मोटीयो• श्रीमहावीरतीर्थकरेजीताछ भ०भद्रक स्थाण होज्यो हनेसह संयमतपसीलाचारने पादरिवेकरीनेसु० वैमानिकजोतिषीचमु• भवनपतिवाणव्य तरतेच्यार जातिनादेवता पूजनी काळपाछे एकवावीरपुरुषने नम० सर्वनमस्कार करेछे जेहनेभ० भद्रकल्याणहो जेहनो५० झाटकीले क पाठकर्मरूपणीर रजदूरकीधीरे जिगोकरी जी वरुपीच्या निर्म लोकीधोछे तिणे३ एसपूर्व महावीरस्वामीनो वर्णवकह्यो हिवे जेसनो स्थापो संघलवे तेभणी अयंतरसंघवर्ग:वेके गु० उत्तरगुथ पविग्रहादिकभ० भवन ने धरले तेधररुप नगरमध्ये ग० तेहना समुघणा कह्या तीर्थकर मुबारे अंगकपर रत्नतिणेकरीने संघरूपनगरघणो भ०भयो समकितरूपवि० असारमिथ्यात्वरूपकचरे करीने रक्तिनिर्मलो पञ्च शिये द्वितीयार्थ करके भ० भयोछे संघरूपनगर जेसमकितकाते भेदरूपवि. 聚米米米米米器装涨紧器兼器業影業器器器器黑米都 For Private and Personal Use Only