SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० त्तिसंदेहास्तत्वादिति संदिग्धानकातिको हेतः अथवा विशड्डोपि विपक्षेण सह प्रतिवन्धनिश्चयात् तथाहि वचनं संवेदनादेवोपजायते अन्वयव्यतिरेका भ्यां तथा निश्चयात् कथमन्वयन्यतिरेको प्रतीतावितिचेत् उच्यते इस यथार संवेदनमुत्कर्षमासादयति तथार वस्थिता अप्यु त्कर्षउपलभ्यते सम्बेदनोस्कर्षाभावेव चस्थिताया अपकर्षोमूर्षाणां स्थूलभाषिततयोपक्षमात् ततो यथाष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वो स्क धनुमानं तथेत्रापि भगवत: स त्वष्टवक्तत्वदर्शनात् सर्वोत्कृष्टसंवेदनमनुमीयते अपरखाच वचनं वितर्कविचारपुरस्परतथोपलमात् वितर्कविचारीच * विकल्पालको विकल्पस्वस्पष्टप्रतिभाससतो भगवतोपि देशनां कुर्वतोऽस्पष्टप्रतिभासवैकल्पिकं चानं प्रसक्तं तच्च चान्तमिति कयमनान्त: सर्ववेदौतदसद्यतो वितर्कविचाराक्तरेणापि केवलज्ञानेन यथावस्थितं वसपलभ्यभगवान्वचनं परावबोधायपहन यथाशब्दव्यवहारनिष्णात: प्रत्यक्षतः स्तंभमुपलभ्यस्त भशब्द न च तस्य तदा स्तम्मशब्द प्रयुचानस्य वितर्कविचारौ नापि तस्यास्पष्टप्रतिभासता तथा तनुभवादेवं भगवतोपि द्रष्टव्य उक्त चान्यैरपि नचास्पष्टवभासि त्वादेव शब्दः प्रवर्तते प्रत्यक्षदृष्टे स्तभ्यादावपि शब्दप्रवर्तनात् अयं स्तम्भ इति प्राप्तमन्यथा स्थाप्रवर्तन नचास्पष्टावमासिवमन्त्र ज्ञानस्य लक्ष्य ने तथाऽन्य वापि शब्दानां प्रवृत्तिनं विरुध्यने तदेवं यतो भगवान् सर्वश्रुतानां प्रभवः सर्वतीर्थक्रतां चापविमतीर्थंकरसातः सकलमत्वानां गुरुस्तथा चाह जयति गुरु लॊकानामिति लोकानां सत्वानां ग्टग्णाति प्रवचनार्थमिति गुरु: प्रवचनार्थ प्रतिपादक तया पूज्य इत्यर्थः तथा जयति महामा महावीरः महान् अचिन्त्य शक्युपेत आत्मा स्वभावो यस्य स महात्मा शूरवीरविकान्तौ वीरयतिस्पेति वीरो विक्रान्त: महान् कषायोपसर्गापरीषहेन्द्रियादिशवगणक्षयादतियायी विक्रान्तौ महावीरः अथवा ईरगति प्रेरणयोः विशेषेण ईरयति मम इति को टयति कर्मप्रापयति वा शिवमिति वीरः अथवा ईरि गतौ विशेषेण अपुन र्भावेन ईतिसावातिस्पशिवमितिवीरः मतांचासौ वीरश्चमहावीरः जयतीति पूर्ववयोऽस्थाभिधानंच स्तवाधिकागददुष्ट पुनरप्यस्यैव भगवतो महावीरस्या 而諾諾諾諾諾諾諾諾諾諾諾諾諾米諾諾器器業諾業能擺罪業 鼎諾諾諾諾諾諾諾諾諾諾誰米米米諾諾諾諾米米米米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy