________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी 業器器器器器端端諾諾諾諾諾器器器器零器器 विरोध: एवं सर्वेषामपि वस्तूनां भावनौयमन्यथा वस्तु सायप्रसक्ते : यस्तु महानवस्थान लक्षणो विरोध: स: परस्परं बाध्यवाधकभावसिङ्घौ सिध्यति नान्व या यथा बनिगौतयोः तथाहि विवक्षिते प्रदेशे मन्द मंदमभिष्वलितवति वगौ शौतस्यापि मंद मंदं भावं वदा पुनरत्यर्थमभिव्यालाविमुचति वनिस्तदा * सर्वथा गीतस्याभावः इति भवत्यनयोविरोधउमा भविकलकारणामेकं तदपरभावे यदा भवच भवेत् भवति विरोध: सतयोः गीतहताचामनोहए। नचैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो नति सम्बेदने तारतम्य नोत्कर्षमासादयति वचस्थितावास्तारतम्य नापकर्ष उपलभ्यते तत्कथमनयो सहानवस्थालक्षणो विरोधः अथ सर्ववेदीवक्ता नोपलब्ध इति विरोध उद्योष्यते तदयुक्तमत्वन्तपरोयो हि भगवान् ततः कथमनुपचम्ममात्रेण तस्याभावनिश्चयो अदृश्यविषयस्यानुपलम्भस्थाभावनिश्चायकत्वायोगात् पाच प्रक्षाकरगुप्त: वाध्यबाधकभावः कः स्यातां यत् युति सम्विदौ तादृशानुपश्चब्धिश्चेदुच्यतां सेव साधनं / भनिश्चयकर प्रोक्तमौहचानुपलभनं नश्यत्यंन परोक्षेषु सदसत्ताविनिश्चयौ पथ वचनं विवक्षाधीनं विवक्षाच वक्तकामता साच रागो रागादिमतच्च सर्वच त्याभावो वीतरागस्य सर्वचत्वाभ्युपगमात् ततः कथमिव वक्तृत्वान्नासर्वज्ञत्वानुमानमिति सदसत् वक्तकाममायारागवायोगादभिष्वङ्गलवणो हि रागो नच भगवतः काप्यभिष्वतः किमर्थं तर्षि देशेनेतिचेत् ननक्रतीर्थकरनामकर्मोदयात्चमढलक्षो किभगवान् ततो यत्कर्म यथावेद्यं तत्तथैवाभिष्वगा द्यभावेपि वेदयते तथाचाापि हम्यन्ने परमौचित्यवेदिनः कचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्यं गाद्य भावपि प्रवर्त्तमामाः तीर्थकरनामकर्मच देशमा विधानेन वैद्यं तं च कहंवेदनइ अगिलाए धम्मदेसाईकिं इति वचनात्ततो न कश्चिद्दोष: स्यादेतन्माभूत् रागादिकार्वतया वचनादसर्वज्ञतासिद्धिः रागा दिसहचरितवानुभविष्यति तथाहि रागादिसहचरितं सदेव वचनमुपलभ्यते ततो वचनाद्रागादिप्रतीतावसर्वचत्वसिहिः तदयुक्त सहदर्शनमावस्यागमक त्वादन्यथा कचिदरिगौरत्वेन सहवचनमुपलब्धमिति गौरत्वाभावे कृष्ोवतरिन खात् पथच तवाणुलभ्यते तब सच्दर्शनमावं गमकं ततो विपक्षेव्यार है 議能離開带来养养掌聽說黑業職業需聯辦张聯將將將 For Private and Personal Use Only