SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir 未米諾諾諾誤洲洲調諾諾端端端米諾諾諾米米米米諾諾 गुलै कमात्र एकै क देश श्रेणिरूपे नमः खण्ड यावन्तोऽसंख्य या स्ववसर्पिणीषु समयास्तावत्प्रमाणा: प्रदेशावर्तन्ते ततः सर्वत्वापि काक्षादसंख्येयगुणं शेत्र क्षेत्रादपिचानन्त गुण द्रव्य द्रव्यादपि चावविविषयाः पर्यायाः सख्य यगुणा असंख्य वगुणावा उक्त च खेतथिमिस्तिोदव्यमर्थतगुगिणतं पएमेर्षि दये किंतो भ.गो संखगुणो असंवगुणि मोबाः / मेतमित्यादि तदेतदीमानकमवधिज्ञानं सैकिंतमित्यादि अश किं तत् कीयमानकमवधिज्ञानं मूरिराह चीयमानक मवधिज्ञानं कथंचिदमाप्त' सत् अप्रणोष्यध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्दृष्टवर्तमान चारितस्य देशविरतादेः संक्षिश्चमानचारित्वस देशविर तादेः सर्वतः समंतादवधि: परिषीयते पूर्वावस्थातो हानिमुपगच्छति तदेतत् हौवमानकमविज्ञान में कितमित्यादि भय किं तत् प्रतिपाति अविनानं उझवसाणवाणेहिं वडमागास्म वट्ठमाणचरित्तस्म संविलिस माणस्म संकिलिस्म मागचरित्तस्स सव्यो समंता श्रोही परिहोयइ से होयमाणयं ओहिनाणं 4 सेकित पडिबाइ अोहिनाणं पडिवाइयोहिनाणं जम जहणणं अंगुलस्म नेहथकी पर्यायसुच्यते किमतेइम जेपरमाणुधादिक माहिवर्णादिक पर्दवा अनंताले नेभशीद्रव्यपर्यायसुच्या 48 मे० तेएमवाय ईमान उ. अवधिम्यानना भेदकह्या३ से तेकि कुणकेहयोही हौयमानउ० अवधिम्यांनडियको विपरीतजाणथोर प. अप्रशस्तमनना पाड्यापरिणाम करीनेच अध्यवसाय भूडाएकवा परिणामाकरीनेउ नवधिग्यानी परिणामनाडा० स्थानकच दृयतथा परिणामे पनेव० वईमानेजछेच चारिखना परिणामवर्तताथ कामाठालोणा मध्यवसायथायवे या तिवारपछे सं० चोणाचिनश्तेि मेलमध्यवसायवधता जावयधिचानना सं० चोखामकीवाचा. चारिखनाया वसायतियोकरीने मला परिणामाकरी चारित्रपालताबकास सर्वदिसिसर्वविदिसानेविषेत. पधिम्यानः प. निपामेचीणोपडे मे लेती. 器業業業养業業紫紫菜养業業聚苯苯少業落差差異 भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy