________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नदीटी 諾器諜諜諜器张张器諾諾諾諾諾諾業器器器器张業業諾 सूत्र जातिरूपसामान्यादेशेन सर्वव्याणि धर्मास्तिकायादौनिजानाति किञ्चिहिशेषतोपि यथाधर्मास्तिकायो धर्मास्तिकायस्थप्रदेश: तथाधर्मास्तिकायोगत्य पष्टं भहेतुरंतमुहुर्तोलोकाकाश प्रमाणइत्यादि न पश्यतिसर्वात्मनांधर्मास्तिकायादौन्नपश्यति घटादोंस्तु योग्य देशावस्थितान् पश्यत्यपि अथवाआदेशइति सूत्रा *देशस्तस्मात्वा बादेशात्मर्वद्रव्याणि धर्मास्तिकावादीनि जानाति ननुसाक्षात्मणिपश्यति ननु यत्म बादेशतोचानमुपजायते तत् श्रुतज्ञानं भवति तस्य शब्दार्थपरिज्ञानरूपत्वात् अधच मतिज्ञानमभिधीवमानं वर्तते तत्कथमादेशइति सूत्रादेशोव्याख्यातः तदयुक्त सम्यक् वस्तुत त्वा परिज्ञानात् इहडिश्रुत भावितमते श्रुतोपलब्धेष्वपि अर्थेषु सूत्रानुसार मात्रेण येवग्रहहापायादयो वुद्धिविशेषाः प्रादु:ति ते मतिज्ञानमेव न श्रुतज्ञानसत्रानुसार निरपेक्षत्वात् आच च भाष्यकत् श्रादेसोत्तिवसुतंमुजवलहेसतम्ममइनाणं पसरहतभावगाथाविणाविमुत्ताणसारेणं एवं क्षेत्रादिष्वपियाच्यचवरं तान् सर्वथा न पश्यति * तत्र क्षेत्र लोकालोकात्मकंकाल: सर्वावारूपोऽतीतानागत वर्तमानरूपोवा भावाञ्चपंचसंख्याउदयिकादयः तथाचाह भाष्यकृत् आएसोत्तिष्पगारोएसेण सबदव्वाई' धम्मत्थियाई पाई जाणइन सबभावेणं खेतं लोगालोगाकालं सम्बदमहवतिविहवायंचोदईयाईए भावेजनेव मेवइयं सम्पतिसंग्रहगाथा * प्रतिपादयति उम्गहोइत्यादि अवग्रहः प्राग्निरूपित शब्दार्थस्तथाईहा अपायचच शब्दः पृथगवग्रहादिस्वरूपखातं त्यप्रदर्शनार्थः अवग्रहादयः परस्परं पर्या __नपासइउग्गहईहा अवाउयधारणा एवं तिचत्तारिश्रामिणिवोहियनाणस्थ भेयवत्थुसमासेणं अत्थाणंउम्गहणंमि हिवेगाथानो विचारकहेछ उ तेनो विचारकरवोर प.तेहनो निश्चयकरवोधा. धारणाकरीराखे४ ए• दूमपु० वलीर ड० होडू च० च्यारिभेद आ एवाभिनिवोधिक एमति ज्ञाननाभेद जाणवा मे भेद वस्तुनावली अवग्रहीने विशेष अर्थे जाणवार्थ भणी कहेले प० रुपअर्थादिकनो उ० ग्रहवो 業叢叢黑紫紫米紫號器畫影業業器繼業兼差兼張紫装需業 भाषा For Private and Personal Use Only