SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir E नंदी टी. * 崇半辈器器器業業誰器 蒸器器器器器器群米諾 परवमर विमिश्रितस्यग्रहणंतदमित्रितावग्रहः तथानिश्चितमवटजातीतिततोनिश्चितावग्रहः सन्दिग्धमिवग्टङ्गतोसन्दिग्धावग्र:सर्व दैवबलादिरूपेशावग्ट इतोच वावग्रहः कदाचिदेवपुनर्वहादिरूपेशावरङ्गतोऽध वावग्रहः एषा च वडविधादिरूपोऽवग्रहो विशेष समान्यावग्रहरूपोद्रष्टव्यः नैश्चयिकस्थावग्रहस्थ सकल विशेष निरपेच्या निहन्य सामन्यमावग्राहिण एक सामाविकस्य वड बहुविधादि विशेषग्राहकत्वा सम्भवात् वहादीनामनन्तरोक्तं व्याख्यान भाष्यकारोपिप्रमाणदति नाणासहसमहंबविमुगाइभिन्नजातीयं वडविहमणेगभूवं एक निहमहराई खिष्यमचिरेशातंचियसरुवउजमनिनियमलिङ्ग स्वियमसंसर्यजंधुवमञ्चन्तनउकयाइ एत्तोच्चिवप डिवक्साहज्जानिस्मएविसेसोय परधम्म हिं विमिस्म निस्मियमविमिनियंदूवरं वदा पुनरालोकस्य मन्दमन्द तरमन्दतमस्पष्टस्पष्टतमत्वादि भेदतोविषयस्याल्पत्व महत्वसन्त्रिकर्षादिभेदत: क्षयोपशमस्यचतारतम्यमतिज्ञानचित्यतेतदातदनंतभेदतोभिद्यमामंतरभेदंप्रति पत्तव्यसम्प्रतिपुनद्रव्यादिभेदतचतुःप्रकारतामा: समासतोइत्यादितन्मतिञ्चानंप्रचप्त समासत:संक्षेपेणचतुर्विधतद्यथाद्रव्यत: क्षेत्रत:कालतोभावतञ्चतत्र द्रव्यतोणमितिवाक्यालकारे अभिनिबोधकज्ञानीमादेसेणंति आदेश:प्रकार: सचद्विधासामान्यरूपो विशेषरूपश्च तवेहसामान्यरूपग्राह्यस्तत आदेशेनद्रव्य बोहियनाणी पाएसेणंसब्बदबाइजाण नपासखेत्तओणं आभिणिबोहियनाखौधाएसेणंसबक्ख जाण नपास कालयोणंत्राभिणिवोहिनाणोत्राएसेणंसव्यंकालंजाणड्नपासभावत्रोणं अाभिणिवोहियनाणौबाएमेणंसब्बेभावेजाण 0 मतिग्याने करीने पा. संस्खेपथको स. सर्वक्षेत्र जा जाणे पणिदेखे नहीर का• कालयकी था. मतिम्यानौते पा संखेपथको स. सर्वकालनास मवानीवातने जा जाणे पणिदेखेनही भा. भावयको आ. मतिज्ञाने करीने मा० संखेपवकी स. वर्णादिक सर्वभावाने जाणे न० पणिदेखेनही / 器黑米黑米黑米諾器器端諜黑米黑米需謠業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy